SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ षड्भाषा चन्द्रिकायां आङ्पूर्वस्य रुहेः वलग्ग छड इति वा भवतः । वलग्गइ । छडइ । पक्षे । आरुइह || भुल्लो लक्ष्यात् स्खलेः ॥। ३ । १ । १२९ ।। लक्ष्यविषयकस्य स्खलते: भुल्ल इति भवति लक्ष्यात् स्खलतीत्यर्थे । भुलैइ ॥ गावाद्वाहः || ३ | १ । १३० ।। अवात्परस्य गाहू विलोडन इत्यस्य वाह इति वा स्यात् । ओवा - et | पक्षे । ओगाइ । अत्र 'त्वोदवापोताः' इति सूत्रेण अवस्य ओ इत्यादेशः ॥ २२४ गुंमकुंमडौ मुहेः ॥ ३ । १ । १३१ ॥ मुह वैचित्य इत्यस्य गुंम गुंमड इति वा भवतः । गुंमइ । गुंमst | पक्षे | मुजइ । अत्र ' ध्योईल' इति झल. ।। विशेषाननुवृत्तेः 'तूर: शतृतिङि' इति ज्ञापकाच्च उक्ता धात्वादेशाः शतृशानजादिष्वपि संचारणीयाः || धातवोऽर्थान्तरेष्वपि ॥। ३ । १ । १३३ ।। उक्तेभ्योन्येष्वप्यर्थेषु धातवो भवन्ति । पलिः प्राणने पठितः खादपि । पलिर्द्वयोः प्रयोज्यः । पलइ खादति । प्राणिति वा । कलिः संख्याने संज्ञाने च । कलिरुभयोः प्रयोज्यः । कलइ । जानाति संख्यानं करोति वा । गिरिर्गतौ प्रवेशे च । अनयोरयं प्रयोज्यः । गिरइ । गच्छति । प्रविशति वा । विलपत्युपालंभिसंतपनिश्वसां कंखादेशः । विलपत्यादीनां चतुर्णी कंखादेशो भवति । कखइ । विलपति । उपालभते । संतप्यति । निश्वसिति वा । केचिद् भाष्यन्ते कैश्चिदुपसर्गैर्नित्यम् । अत्र केचिद् धातवः कैश्चिदुपसर्गैरर्थान्तरेषु नित्यं १ चुलो P. २ चुल्ल P. ५ तादृशानादिष्वपि M. ६ अर्थान्तरेष्वपि M. ७ संतपि M. ८ संत 1 ३ चुल्ल P. ४ इत्यादेशौ वा स्याताम् M. पति M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy