SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ तद्धितादेशाः । १५७ अथ तद्धितादेशाः। मन्तमणवन्तमाआलुआलइरइल्लउल्लइन्ता मतुपः ॥२१॥१॥ मतुप्प्रत्ययस्य मन्तादय आदेशा यथाप्रयोगं भवन्ति । मन्त । श्रीमान् । सिरिमन्तो । पुण्यवान् । पुण्णमन्तो । मण । धनवान् । धनमणो । वन्त । भक्तिमान् । भक्तिवन्तो । मा । हनुमान् । हणुमा । पटवान् । पडमा । आळु । गेहाळू । दयाळू । ळज्जाळू । आल । सद्दालो । जडालो । रसालो । जोललो । इर । गम्विरो । गर्ववान् । अत्रानुक्तन्यायेन यस्येति चेत्यकारलोपः । इल्ल । छाइल्लो । भाइल्लो । उल्ल । दप्पुल्लो । दर्पवान् । अत्र डित्करणाभावेपि बहुलग्रहणादकारलोपः । इंत । मानवान् । माणइन्तो । 'मतुपः' इति किम् । फैणी । अत्थी॥ वतुपो डित्तिअमिदमेतल्लुक् चैतद्यत्तदः॥२।१।२॥ एतद् यद् तद् एतेभ्यः परस्य परिमाणार्थस्य वतुप् प्रत्ययस्य डित् इत्तिअम् इत्यादेशः स्यात् इदमेतदोः लुक् च । एतावत् । इति। यावत् । जित्तिअं । तावत् । तित्ति। किमिदमश्च डेत्तिअडित्तिलडेदहं ॥ २ ॥ १।३॥ किमिदंभ्यां परस्य चकारादेतद्यत्तदः परस्य वतुप्प्रत्ययस्य डानुबन्धः एत्तिअ इत्तिल एदह इत्यादे शा भवन्ति' इदमेतल्लुक् च । डानुबन्धादन्त्यखरादेर्लुक् । एतावत् । एत्तिअं । इत्तिलं । एदहं । कियत् । केत्तिरं । कित्तिलं । केदहं । इयत् । एत्तिअं । इत्तिलं । एदहं । यावत् । जेत्तिअं । जित्तिलं । जेद्दहं । तावत् । तेत्ति। तित्तिलं । तेदहं ॥ १ मन्तादयो for मन्तादय आदेशा T. २ यथाक्रमं प्रयोगे M. ३ My. and P. omit पुण्यवान्. ४ धनमणो । धनवान् M. ५ दर्पवान् । दप्पुल्लो M. ६ मानवान् is omitted in P., My. ७ धणी M. ८ भवति M. ९ यावत् is omitted in My., P, 10 My. and P. omit तावतू. ११ स्युः My., P. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy