SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ૨૮ षड्भाषाचन्द्रिकायां दृप्तेरितः पकारतकाराभ्यां सह अरि इत्यादेशो भवति । दरिओ। हप्तः ॥ केवलस्य रिः॥१।२।९०॥ ऋतः केवलस्य व्यञ्जनेनासंयुक्तस्य रि इत्यादेशो भवति । रिच्छो । ऋक्षः । इत्यादि ॥ अतुऋजुऋणऋषिऋषभे वा ॥ १।२ । ९२ ॥ रीत्यनुवर्तते । एषु ऋतो रित्वं वा स्यात् । ऋणमुक्तः । रिणमुत्तो । उणमुत्तो। ऋषभः । रिसहो । उसहो ॥ क्लुप्त इलिः॥१।२।९३ ॥ क्लुप्तेरादेरच इलिरित्यादेशः स्यात् । कृप्तः। किलित्तो ॥ अथ एच आदेशाः॥ चपेटकेसरदेवरसैन्यवेदनाखेचस्त्वित् ॥ १।२।९४ ॥ एण्वेचः इत्वं वा स्यात् । किसरो । केसरो । दिअरो । देअंरो । सैन्धवशनैश्चरे ॥१।२।९५॥ 'एचः' इत्यनुवर्तते 'ईल' इति च । अनयोरादेरेच इत्वं स्यात् । पृथग्योगान्नित्यम् । सिन्धवो । सणिच्छरो ॥ त्वत्सरोरुहमनोहरप्रकोष्टातोद्यान्योन्ये वश्व क्तोः ॥ १।२।९६ ॥ 'एचः' इत्यनुवर्तते । एष्वेचः अत्वं तु स्यात्तत्संनियोगेन यथायोगं ककारतकारयोर्वत्वं च । मणहरो । मणोहरो । पवट्टो । ओहो । आवज्जो । आओज्जो । अन्योन्यकलहः। अण्णोण्णकलहो । अण्णण्णकलहो । १ ऋतः M. २ केवलस्य ऋतः T. ३ ऋक्षः । रिच्छो । T. ४ M. drops ऋषभः। ५ त्यादेशो भवति । M. ६T. drops अथ. ७ चपेटा M. ८ M. and T. have सन्ध्यक्षराणां after एष्वेचः ९T. has देवरः after it. १० इत् M., T. ११ भवति M., T. १२ सिन्धओ M. १३ M. and T. have भवति for च. १४ My. drops पओहो। १५ अओजो M. - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy