SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंलिङ्गाः । ऋकारादेशाः। ६७ मिअंको । मअंको । अत्र 'स्वरस्य बिन्द्वमि' इति ह्रखः । दिवो । दट्ठो । इत्यादि ॥ उद्वृषभे दुः॥ १।२। ७९ ॥ अत्र वृ इत्यवयवस्योत्वं वा स्यात् । पक्षे अत्वम् । उसहो । वसहो॥ वृन्दारकनिवृत्तयोः॥१।२।८०॥ 'उत्' इत्यनुवर्तते । अनयोर्चात उत्वं वा स्यात् । पक्षे अत्वम् । वुन्दारओ । णिवुत्तो । णित्तो । ऋतुगे ॥१।२।८१॥ उत्वमनुवर्तते । 'ऋतः' इति च । ऋत्वादिष्वादेव्रत उत्वं भवति । उसहो । 'ऋतुऋजुऋण-'इत्यादिना रीत्यादेशे रिसहो । उत्त॑न्तो । इत्यादि । ऋत्वादि-ऋतु । ऋषभ । प्राभूत । प्रभृति । निभृत । संभृत । निवृत । संवृत । निर्वृति । निर्वृत । प्रवृत्ति । प्रावृट् । वृत्तान्त । वृन्द । वृन्दावन । पृथिवी । ऋजु । मृणाल । पृथ्वी । वृद्ध । स्पृष्ट । प्रवृद्ध । परामृष्ट । भ्रातृक । पितृक । जामातृक । मातृक । इत्यादि । 'इदुन्मातुः' इत्यतः 'इत्' इत्यधिकृत्य वृष्टिपृथङ्मृदङ्गनमृकदृष्टे ॥ १।२ । ८४ ॥ एषु ऋत इदुतौ भवतः । मिअंगो । मुअंगो । जत्तिओ । णतुओ" | विट्ठो । वुट्ठो। दृप्तेरि ता॥१।२। ८९ ॥ १M. drops मअंको. २ उः M. ३ M. and T. have वृन्दारकः after it. ४ M. has निवृत्तः after it. ५ ऋत्वादेरादे' R. ६ वृत्तन्तो M. M. has परभृत after it. ८ इत्यधिकृत्य M., T. ९ M. has मृदङ्गः । after it. १. M. and T. have विहो । वुहो। पत्तिओ। णत्तुओ। ११ M. has नप्तकः after णत्तुओ. १२ After this (i. e. णत्तुओ) T. inserts नप्तृकशब्दे 'कग-' इत्यादिना पलोपः शेषस्य द्वित्वम् । वृष्टशब्दे 'टः' इति ष्टस्य ठत्वम् । 'शेषादेशस्य' इति द्वित्वं च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy