SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंलिङ्गाः । एजादेशाः। कौक्षेयक उत् ॥ १।२। ९७ ॥ कौक्षेयके आदेरेच उत्वं तु भवति । कुच्छेअओ। कोच्छेअओ । पौरादिपाठादउ इत्यपि । कउच्छेअओ । स्पृहादित्वात् क्षस्य छः ॥ शौण्डगे ॥ १।२ । ९८॥ उत्वमनुवर्तते । शौण्डादिष्वादेरेच उत्वं तु भवति । पृथक्त्वान्नित्यम् । सुण्डो । शौण्डः । मुंजाअणो । मौञ्जायनः । सुवण्णिओ। सौवर्णिकः । शौण्डादि-शौण्ड । शौद्धोदनि । मौञ्जायन । सौन्दर्य । सौगन्ध्य । दौवारिक । सौवर्णिक । पौलोमी । इत्यादि ॥ स्तेनशब्दे । ऊ स्तेने वा ॥१।२। १००॥ अत्र सन्ध्यक्षरस्य ऊत्वं वा भवति । 'स्तः' इति स्तस्य थत्वम् । थूणो । थेणो॥ सोच्छासे ॥ १।२ । १०१ ॥ _ 'ऊ तेने वा' इत्यत ऊत्वमनुवर्तते । अत्रैच ऊत्वं स्यात् । पृथग्यो. गान्नित्यम् । सूसासो । अत्र 'दोदोनुत्साह-' इत्यनेन शंकारसकारयोः परयोरुकारस्य दकारेण सह ऊत्वे ऊसास इति स्थिते सन्धौ सति सोसासो । 'ऐच एङ्' इत्यतः 'ऐचः' इत्यधिकृत्य अइ तु वैरादौ ॥ १ । २ । १०३ ॥ वैरादिप्वादेरैचः अइ इत्यादेशो भवति । वैशंपायनः । वइसंपाअणो । पक्षे ऐच एङि । वेसंपाअणो । चइत्तो । चेत्तो । चैत्रः । इत्यादि । "वैरादि-वैर । वैशंपायन । वैदेशिक । वैश्रवण । चैत्र । कैलास । वैतालिक । कैरव । दैव । इत्यादि । दैत्यादौ ॥ १।२।१०४॥ १ कौक्षेयकादावादे' M., T. २ शौण्डादिः T. ३ स्यात् R., T. ४ इत्यनुवर्तते। ५ उ इत्यनुवर्तते P., My. ६ भवति T. ७ दोदो. नुत्साहोत्सन्नऊच्छसि M., T. ८ M. has शसि before it. ९ M. and T. have after it एच ऊत्वे सूसासो इति भवति । १० इत्यधिकृत्य M., T. ११ देशो वा भवति । M. १२ वैरादिः M. २ शौण्डादिः उत्साहात्सन्नर्तते । ५.७ इत्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy