SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २५० षड्भाषाचन्द्रिकायां इत्येतौ वा भवतः । भविअ । होदूण । पढिअ । पढिदूण । रमिअ । रमिदूण । इत्यादि । पढित्ता रंता इति तु सिद्धावस्थापेक्षया भवतः ॥ कृगमोर्डदुः ॥३।२।११ ॥ 'वत्वः' इत्यनुवर्तते । कृ गम् आभ्यां परस्य क्त्वाप्रत्ययस्य डित् अदुअ इत्यादेशो भवति । कदुअ। गदुअ । पक्षे । करिअ । करिदृण । गमिअ । गमिदूण ॥ णं नन्वर्थे ॥३।२।१४ ॥ नन्वर्थे णं इति भवति । णं ॥ अम्हहे हर्षे ॥३।२।१५ ॥ शौरसेन्यां हैर्षे अम्हहे इति निपातः प्रयोक्तव्यः । अम्हहे धणं लद्धं ॥ हीही वैदूषके ॥३।२।१६ ॥ _ 'हर्षे' इत्यनुवर्तते । वैदूषके हर्षे हीही इति प्रयोज्यम् । हीही संपण्णा मणोरहा पिअवअंसस्स । संपन्ना मनोरथा प्रियवयस्यस्य ।। हीमाणहे निर्वेदविसये ॥३।२ । १७॥ निर्वेदे विस्मये च हीमाणहे इति प्रयोज्यम् । निर्वेदे । हीमाणहे पैरिस्संता अम्हे एइणा णिअविहणो दुव्विलसिदेण । परिश्रान्ता वयमेतेन निजविधेर्दुर्विलसितेन । विस्मये । हीमाणहे जीवन्तवच्छा मे जणणी । जीवद्वत्सा मे जननी ॥ एवार्थे एव्य ॥३।२।१८॥ एवार्थे एव्वेति निपात्यते । मह एव्व । ममैव ॥ हंजे चेट्याहाने ॥३।२।१९।। चेट्याह्वाने हंजे इति निपात्यः । हंजे ॥ प्रसङ्गायुक्तमिदमित्यादिषु किंचिदुच्यते । १ सिद्धावस्थायां T. २ हर्षे अम्हहे इति वा भवति P., My. ३ निपातः प्रयोज्यः T. ४My. and P. have only परिस्संता परिश्रान्ताः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy