SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ शौरसेन्यां सुबन्तविभागः । भवताम् ।। ३ । २ । २३ ॥ 'आमन्त्रे' इति निवृत्तम् । 'मः' इत्यनुवर्तते । 'नः' इति च । भवन् भगवन् मघवन् कृतवन् इत्येवमादीनां दृश्यमानस्य नकारस्य सौ परे मकारो भवति । किं भवं हिअए णंदेइ । किं भवान् हृदये नन्दति । पज्जळिदो भअवं हुदासणो । प्रज्वलितो भगवान् हुताशनः । महवं पाअसासणो । मघवान् पाकशासनः । कअवं । कृतवान् । हलन्तेषु स्त्रीने पुंसकयोर्विशेषो नास्ति । युष्मदस्मच्छब्दावपि प्राकृतवदेव ॥ अथाव्ययेषु विशेषाः प्रदर्श्यन्ते । तावत् । ' दस्तस्य—' इत्यनुवर्तते । तावति खोर्वा ॥ ३ । २।३॥ तावच्छब्दे खोस्तस्य दो वा स्यात् । 'अखौ' इत्यस्यापवादः । दाव । ताव । कथं । 'थो धः' इति वा धत्वम् । कथं । कहं || चोर्हस्य || ३ | २|५॥ २४९ 'थो धः' इत्यतः 'धः' इत्यनुवर्तते । इहशब्दे हकारस्य ' थध्वमित्थाचौ' इति विहितहकारस्य च धो वा स्यात् । इध । इह ॥ इदानीं शब्दस्य इदानीमोल्दाणिं ॥ ३ । २ । १२ ॥ शौरसेन्यामिदानींशब्दस्य दाणिमिति लिद् भवति । दाणिं । ' तद्वयत्ययश्च' इति सूत्रात् प्राकृतेपि ॥ तस्मात्ता ।। ३ । २ । १३ ॥ तस्माच्छब्दस्य शौरसेन्यां ता इति भवति । ता ॥ क्त्वा प्रत्ययस्य इअदूणौ क्त्वः ।। ३ । २ । १० ॥ ' शौरसेन्याम्' इत्यनुवर्तते । क्त्वाप्रत्ययस्य शौरसेन्यां इअ दूण २ शौरसेन्यां तस्माच्छन्दः ता इति १ ॰नपुंसकलिङ्गयोरविशेषः P., My. आपद्यते T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy