SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंलिङ्गाः । एजादेशाः। दृश्यते । मुग्धविचकिलप्रसूनपुञ्जाः ॥ 'कदले तु' इत्यतः 'तु' इत्यधिकृत्य कर्णिकारे फोः॥१।३।३॥ अत्र फोर्द्वितीयस्याचः परेण साज्झला सह एत्वं तु स्यात् । कण्णेरो । कण्णिआरो॥ नवमालिकाबदरनवफलिकापूगफलपूतर ओल् ॥ १३॥४॥ एष्वादेरचः परेण साज्झला सह ओत्वं लिद्भवति । नवमालिकाधेरः । णोमाळिआँहरो । बदरप्रियः । बोरप्पिओ । नवफलिकानिमितः । णोहळिआणिम्मिओ । अत्र 'अस्तोरखोरचः' इत्यधिकृत्य ___ फस्य भहौ वा ॥१।३ । ६०॥ अस्तोरखोरचः परस्य फकारस्य भकारहकारौ यथासंभवं व्यव. स्थितविभाषया भवतः । क्वचिद् भः । क्वचित् तु हः । कचिदुभावपि । रेफॅशिफयोः फस्य भ एव । मुक्ताफले फस्य ह एव । सफलशेफालिकानवफलिकागुम्फँतीत्यादावुभावपि । तेनात्रानेन सूत्रेण फस्य हः । पूगफलप्रियः । पोहळप्पिओ । पूतरः । पोरो । जलजन्तुः ॥ तु मयूरचतुर्थचतुर्झरचतुर्दशचतुर्गुणमयूखोलूखलसुकुमारोद् खललवणकुतूहले ॥ १।३।५॥ 'ओले' इत्यनुवर्तते । मयूरादिष्वादेरचः परेण सखरव्यञ्जनेन सह ओत्वं वा स्यात् । "मोरो । मऊरो । चोत्थो । चउत्थो । चोट्ठो । चउट्ठो । अत्र 'स्त्यानचतुर्थे-' इत्यादिना र्थस्य वा ४ः । चोद्धारो। चउद्धारो । चोग्गुणो । चउग्गुणो । मोहो । मउहो । मयूखः । खस्य हः । सोमारो । सैउमारो । ओहलो । उऊहलो। उदूखलः । १ इत्यधिकृत्य M. २ धवः. ३ णिमा M. ४ 'हवो T. ५ शफयोः M. ६ गुम्फती M. ७ पोफळप्पिओ M. ८ M. drops जलअन्तुः. ९ ओत् M. १० मऊरो। मोरो। M. ११ ढत्वम् T. १२ सुउ. मारो M. For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy