SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ 196 APPENDIX: READINGS OF V. P. P.60 1.18-19-20 कुमारो । कुमरो । चामरो । चमरो । कलादः। कलओ। कलाओ । हालिकः । हालिओ। हलिओ। , 1.21 पूर्वाह्ना for तालपुट । 1. 1 संस्थापित । स्थापित । 1. 2 °संस्थापितशब्देषु , इत्यतः 'ष्टः' is omitted. _l. 3 स्थाधातोः निरप्प 1. 16 इतीत्वे for इति P.62 1. 4 °रितो for °रिकारस्य 1. 6 इत्यतः 'ईत' is omitted. , l. 8 लित् is omitted. 1. 12 शिथिलः is dropped. 1. 15 After भविष्यतः the Ms. has निर्मेणिम्मव. णिम्माणौ इत्युत्तरत्र निपातप्रकरणे निरूपयिष्यते तो च निर्मितनिर्माणेत्याकारकसंस्कृतरूपतुल्ययोगक्षेमावित्यर्थः। , 1. 17 'तु' 'इतः' इति च is omitted. , 1. 18 अत्र जत्वहत्व ,, 1. 23 क्वचिन भवति । द्विजः । दिओ। द्विरदः । दिरओ। द्विधा गतः। दिहागओ। क्वचिदोत्वमपि । द्विवचनम् । दोव अणं । निमन्त्रः । णुमंतो । क्वचिन्न भवति । P. 63 1. 5 द्विधागतः is omitted. 1. 6 इत्यतः 'ईतः' is omitted. 1. 8 आणितो for आणिओ 1. 9 जोईसरेणामुणा । 1. 12 'पो वः' is omitted. 1. 14 तलोपश्च for तयलोपश्च 1. 22 ईषत् after जीवति P.64 1. 4 इत्यतः 'ऊल्' is dropped. ,, I. 6 ऊत्वं वा स्यात् ,, 1. 6-7 विहीणो । विहीनः । हूणो। हीणो । हीनः। ... ... प्रहीणो । प्रहीनः। , l. 8 पीयूषेशे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy