SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ APPENDIX: READINGS OF V. 195 P.57 1.12-13 After समृद्धि the Ms. has प्रसिद्ध । सदृक्ष । मन स्विनी । प्रसुप्त । प्रतिस्पर्धि । प्रतिसिद्धि । प्रतिपद् । प्रवासी । अभिजातिः । प्रकृत। प्रतिषिद्ध । परकीय । चतुरन्त । अस्पर्श । प्रवचन । प्ररोह । प्रस्तुत । &c. , l. 17 अस्येत्यनुवर्तते । स्वप्नादिष्वादेरवर्णस्येत्वं लित् स्यात् । स्वप्नः। सिविणो । कृपणः । किविणो । मृदङ्गः । मिइंगो। . ,, 1. 18 उभयत्र ऋत इत्वम् । for इ. , मिइंगो is dropped and so also अत्रापि कृपादि त्वाहत इल् । 1. 19 इत्यतः 'ड:' is dropped. P.58 1. 1 भवति for स्यात् , इति तस्य डः । उत्तम इत्यादि । , 1. 1-2 स्वप्नः । सिमिणो is dropped. _l. इंगालो is omitted. ,, 1.7 पिक्को । पक्को । 1. 8 अत्र for इत्यत्र 1. 11 हीरो। हरो। __ 1. 13 लिद् is dropped. 1. 14 यवकारयो , 1.16-17 अत्र कलोपः । , 1. 18 णा वा चण्डखण्डिते । ___l. 20 चुडो for चूडो P.59 1. 5 अन्तेउरवरो , 1. 9 पारावओ is dropped. , l. 12 इत्यतः 'ओत्' is dropped. ,, l. 18 तु भवति for वा स्यात् P.60 1. 5-6 कुप्पासो । कूर्पासः । उभयत्रापि 'संयोगे' इति ह्रखः । नात्र , 1. 12 भवति for स्यात् ,, 1. 14 °चार्यशब्दे , 1. 16 Before this Sutra, the Ms. has श्यामके मः ॥ ,, ,, ह इत्यनुवर्तते । अत्र मकारसंबन्धिन आकारस्य ह्रस्वो _भवति । समओ। ,, 1. 17 आदे: is omitted. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy