SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १४४ षड्भाषाचन्द्रिकायां अथाव्ययानि । सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ अव्ययम् ॥ २।१ । ३१ ॥ अधिकारोऽयमापादपरिसमाप्तेः । इतः परं ये वक्ष्यन्ते तेव्ययसंज्ञा विज्ञेयाः ॥ आम अभ्युपगमे ॥ २।१।३२ ॥ अभ्युपगमार्थे आमेति प्रयोक्तव्यम् । आम बहुळावणावळी । आम संस्कृतेऽपीति केचित् ॥ तं वाक्योपन्यासे ॥२।१।३३॥ तमित्यव्ययं वाक्योपन्यासे प्रयोक्तव्यम् । तंति ॥ णइ चेअ चिअ च एवार्थे ॥२।१ । ३४ ॥ अवधारणेर्थे णइ चेअ चिअ च इत्येते चत्वारः प्रयोक्तव्याः । गहिओ णइ । गृहीत एव । जं चेअ । यदेव । तं चिअ । तदेव । दैवादिपाठाद्वित्वे ते चिअ धण्णा । त एव धन्याः । ते चिअ सुउरिसा। त एव सुपुरुषाः । सो च वयोरूवेण । स एव वयोरूपेण । हद्धि निर्वेदे ॥२।१।३५॥ हद्धीति निर्वेदे प्रयोक्तव्यः हाधिक्शब्दवत् । हद्धि कहूँ । दर अर्धे अल्पे वा ॥२।१।३६ ॥ दरेत्यव्ययमर्धे अल्पे वा प्रयोक्तव्यम् । दर विअसि । अर्धमीषद्वा विकसितम् ॥ किणो प्रश्ने ॥ २।१।३७॥ १ यद्वक्ष्यते तदव्ययसंज्ञं ज्ञेयम् M. २ अभ्युपगमे आम M. ३ M. adds यसंबन्धिमेक्खं; T. has असधिङि मौखं. ४ ब्व P. ५T. has आदेशाः after it. ६व्व P. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy