SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ षड्भाषाचन्द्रिकायां अल्लिल्ल पुलंधअ रसाआः ॥९॥ एते त्रयो भ्रमरे निपात्यन्ते । अल्लिल्लो । पुल्लंघओ । रसाओ । लअणी कणई लइणा लतायाम ॥१०॥ त्रय एते लतायां निपात्यन्ते । लअणी । कणई । लइणा । कनीयस्यां बहुजा ॥११॥ अस्यामयं निपात्यते । बहुज्जा । भ्रातृजायायां भाउज्जा ॥ १२ ॥ अस्यां भाउज्जा इति निपात्यते । भाउज्जा । मातुलात्मजास्याल्योर्मेहुणिआ ॥ १३ ॥ अनयोरयं निपात्यते । मेहुणिआ । रोदनशीले रिमिणो ॥ १४ ॥ अस्मिन् रिमिण इति निपात्यते । रिमिणो । अडअणाछिच्छईपुण्णाळयः पुंश्चल्याम् ॥ १५॥ त्रयोऽस्यां निपात्यन्ते । अडअणा । छिच्छई । पुण्णाळी । बहुमिथ्यावादिनि चप्पळओ ॥ १६ ॥ अस्मिन्नयं निपात्यते । चप्पळओ। पिव्वं जले ॥ १७ ॥ जले अयं निपात्यते । पिव्वं । मघोणो मधवति ॥ १८ ॥ मघवत्ययं निपात्यते । मघोणो। सइलासिओ मयूरे ॥ १९ ॥ अस्मिन्नयं निपात्यते । सईलासिओ। प्रेलपिते वाउल्लो ॥ २० ॥ पॅलपिते वाउल्लो इति निपात्यते । वाउल्लो । मूर्खपलहिअओ ॥ २१ ॥ अस्मिन्नयं निपात्यते । पलहिअओ । उपलहृदय इत्यर्थः । चण्डिकः कोपे ॥ २२॥ कोपेयं निपात्यते । चण्डिको । चण्डिजः पिशुनकोपयोः ॥ २३ ॥ अनयोरयं निपात्यते । चण्डिज्जो । म्लाने कुम्मणो ॥ २४ ॥ अस्मिनयं निपात्यते । कुम्मणो । द्वेष्ये अच्छिहरुल्लो ॥२५॥ अस्मिन्नयं 9 M. drops this Satra; M. has it with this remark ग्रन्थान्तरेऽयं दृश्यते. २ My. and P. drop it. ३ My. and P. omit it. ४ अस्यां त्रयो M. ५ °वाचिनि M. ६ My. and P. drop the line. ७ My. and P. drop this line. ८My. and P. omit it. ९ My. and P. omit it. १० My. and P. drop the line. ११ My. and P. drop from अस्मिन् to पलहिअओ. १२ चण्डिको M. १३ My. and P. omit it. १४ चण्डिज्जो M. १५ My. and P. drop it. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy