SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ निपाताः । १६३ ङिपः सप्तम्याः स्थाने अस् द्वितीया कचित् स्यात् । विजुज्जोअं भरइ रहं । विद्युद् द्योते स्मरति रतिम् ॥ प्रसङ्गादेकैकमित्यादि वीप्सास्थाने किंचिदुच्यते । वीप्सार्थात्तदचि सुपो मस्तु ॥ २ । २ । १ ॥ वीप्सार्थात् पदात् परस्य सुपःस्थाने तदचि तस्य वीप्सार्थस्य संबन्धिन्यचि परे मो वा स्यात् । एकैकं । एकमेक्कं । एकमेकेण । अंगे अंगे | अंगमंगम्मि । पक्षे । एक्ककं । इत्यादि । एवं वीप्सास्थले सर्वत्र रूपाण्युदाहर्तव्यानि ॥ इति विभक्त्यर्थाः ॥ अथ निपाताः प्रदर्श्यन्ते । वरइत्तगास्तृनाद्यैः ॥ २ । १ । ३० ॥ वर इत्त इत्यादयस्तृनादिप्रत्ययसहिताः खराद्यादेशविशेषिता बहुलं निपात्यन्ते ॥ वरइत्तो नूतनवरे ॥ १ ॥ अस्मिन् वरइतो इति निपात्यते । बरतो । कणलवाअडौ शुके ॥ २ ॥ णइल वाअड इत्येतौ शुके निपात्येते । कणइल्लो । वाअडो । मइलपुत्ती पुष्पवत्याम् ॥ ३ ॥ पुष्पवत्यां मइलपुत्ती इति प्रयोज्यम् । मइलपुत्ती । द्विपे दुग्दोग्धोदूणाः ॥ ४ ॥ त्रय एते द्विपे निपात्यन्ते । दुग्धोट्टो । दोघोट्टो | दूणो । धाराविरेचनशीले विरिचिरो ॥ ५ ॥ अस्मिन्नयं निपात्यते । विरिचरो । सुरल्ली मध्याह्ने ।। ६ ।। मध्याह्नेयं प्रयोज्यः । सूरल्ली । कोमलविलासिनोर्वेल्लपाल्लौ ॥ ७ ॥ अनयोरयं निपात्यते । नूपुरे सद्दालं ॥ ८ ॥ नूपुरेयं निपात्यते । सद्दालं । भ्रमरे १ भवति T. २ T. has श्रीशिवाय नमः after this. ३ P. and My drop from अस्मिन् to वरइत्तो. P. and My. drop from कणइल to वाअडो. ५ My and P. drop it. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy