SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ 150 APPENDIX: APABHRAMSA. तरुभ्योपि वल्कलं फलं मुनयोपि परिधानमशनं लभन्ते । खामिभ्यः इयत् अर्गलं आदरं भृत्या गृह्णन्ति ॥ (परं खामिभ्य इयदर्गलमधिकं यद् भृत्या आदरं गृह्णन्तीत्यर्थः ). आमो हं च ॥ ३ । ४ । १५ ॥ P. 269 दइवु घडावइ वणि तरुहुँ सउणिहं पक्क फलाई। सो वरि सुक्खु पइट्ठ णवि कण्णहिं खल-वयणाई॥ देवः घटयति वने तरूणां शकुनानां पक्कफलानि । तत् वरं सौख्यं प्रविष्टानि किंतु कर्णयोः खलवचनानि ॥ ( कर्णयोः प्रविष्टानि खलवचनानि सौख्यं नेत्यर्थः ). प्रायोधिकारात् क्वचित् सुपोपि हुँ।। धवलु विसूरइ सामिअहो गरुआ भरु पिख्खेवि । हा कि न जुत्तउ दुहं दिसिहिं खण्डई दोण्णि करेवि ॥ धवल: विषीदति स्वामिनः गुरुं भारं प्रेक्ष्य । अहं किं न योजितः द्वयोः दिशोः खण्डौ द्वौ कृत्वा ॥ (धवलः-वृषभो धौरेयः ) उदोतो जश्शसोः ॥ ३ । ४ । २३ ॥ P. 270 जसः-अंगुलिउ जजरियाओ नहेण । ( अङ्गुलयः जर्जरिता नखेन) शसः-सुन्दर-सव्वङ्गाउ विलासिणीओ पेच्छन्ताण । सुन्दरसर्वाङ्गाः विलासिनीः पश्यताम् ( नराणाम् ) ङस्ङस्योहे ॥ ३ । ४ । २१ ॥ P.270 तुच्छ-मझ्झहे तुच्छ-जम्पिरहे । तुच्छच्छ-रोमावलिहे तुच्छ-राय तुच्छयर-हासहे । पिय-वयणु अलहन्तिअहे तुच्छकाय-वम्मह-निवासहे ॥ अनु जु तुच्छउं तहे धणहे तं अक्खणह न जाइ। कटरि थणंतरु मुद्धडहे जें मणु-विच्चि ण माइ ॥ तुच्छमध्यायाः तुच्छजल्पनायाः तुच्छाच्छरोमावल्याः तुच्छराग तुच्छतरहासायाः । प्रियवचनमलभमानायाः तुच्छकायमन्मथनिवासायाः। अन्यत् यत् तुच्छं तस्याः नायिकायाः तद् आख्यातुं न याति । कटरि स्तनान्तरं मुग्धायाः येन मनोवम॑नि न माति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy