SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १९६ षड्भाषाचन्द्रिकायां सूसइ । तुष । तूषइ । पुष । पूसइ । शिष । सीसइ । धूङ् प्राणिप्रसवे । उवर्णस्य अव इत्यादेशः । सवइ । सवए । णह बन्धने । णहइ । णहए । षुङ् अभिषवे । अवादेशः । सवइ । सवए । सोइ । अशू व्याप्तौ । अक् । असइ । असए । चिञ् चयने । 'णो हश्व चिजि-'इत्यादिना णागमः । चिणइ । चिणए । पक्षे । 'योरे' इत्येत्वम् । चेइ । चेए । 'त्वनतः' इत्यक्येत्वे च । चेअइ । चेअए । तुद व्यथने । अक् । तुदइ । तुदए । दलोपोपि । तुअइ । तुअए । दंशतिदहत्योर्विशेषः । 'हलोक्' इत्यगागमे 'वेतस इति तोः' इत्यतः 'तो' इत्यधिकृत्य 'टो डः' इत्यतः 'डः' इति च । दंशदहोः ॥१।३।३४॥ दंशतिदयोर्धात्वोस्तवर्गस्य डकारो भवति । डंसइ । डंसए । डहइ । डहए ॥ दीप्यतौ डो दीपि ॥ १।३।४६॥ पूर्वसूत्रात् 'तोः' इत्यनुवर्तते । दीप्यतेस्तोस्तवर्गस्य डत्वम् । डिप्पइ । प्रदीप्यतौ 'दोहदप्रदीप-'इत्यादिना तोर्लत्वम् । पलिप्पइ ॥ मृङ् मरणे आर उः॥२।४ । ६६॥ धातोर्चवर्णस्य अर इत्यादेशो भवति । मरइ । मरए । गम्ल गतौ . छर्गमिष्यमासाम् ॥ २।४ । ५० ॥ गम् इषू यम् आस् एषामन्त्यस्य छकारो रित् स्यात् । गच्छइ ॥ गमिरणुवजावजसाकुसोकुसाइच्छाय्यवहरावसेहवदअपरिअलपरिअल्लवोल्लपरिणिसपच्छड्डणीणणिम्महवच्छदणिक्करंभणीणिवहान् ॥३।१।९७॥ १ घूञ् M. २ My. and P. drop it. ३ My. and P. drop मरणे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy