SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ तिङन्तप्रक्रिया | २११ धूञ् कम्पन इत्यस्य धुव इत्यादेशो वा स्यात् । धुवइ । पक्षे | धुणइ । अत्र 'णो हश्च चिजिपू श्रुधूस्तुहुलुभ्यः' इत्यनेन णागमहखौ || भण शृणोतेः ॥ ३ । १ । १८ ।। श्रु श्रवण इत्यस्य भण इत्यादेशो वा भवति । भइ । पक्षे | सुणइ । अत्रापि पूर्ववण्णागमः । ' लवराम्--' इति रेफलोपः । 'शोस्सल' इति सत्वं च ॥ म्लै वापब्बाऔ ।। ३ । १ । १९ ॥ ग्लै गात्रविनाम इत्यस्य वा पब्बा इत्यादेशौ वा भवतः । वाइ । वाइ | पब्बा | पक्षे । मिलाअइ । अत्र 'लादक्कीबेषु' इति लात् प्रागित्वम् ॥ ओहिरोग्घौ निद्रः ॥ ३ । १ । ३१ ॥ निपूर्वस्य द्वैखम इत्यस्य ओहिर उग्ध इत्यादेशौ वा भवतः । ओहिरइ | उग्घइ | पक्षे | णिद्दाइ || उद्व ओरुम्मासु ॥ ३ । १ । ३२ ॥ उत्पूर्वस्य वा गतिगन्धनयोरित्यस्य ओरुम्म अवमुअ इत्यादेशौ वा भवतः । ओरुम्मइ । अवसुअइ | पक्षे । उव्वाइ ॥ I रुवो जटौ ॥ ३ । १ । ३३ ॥ रु शब्द इत्यस्य धातोरुंज रुंट इत्यादेशौ वा भवतः । रुंजइ । रुंटइ । पक्षे । रुवइ ॥ atmarat व्याहुः ।। ३ । १ । ३४ ॥ व्याहरतेः कोक्क वोक्क इति वा भवतः । कोक्कइ । वोक्कइ । पक्षे | वाहरइ | सन्नाम आइङः ।। ३ । १ । ३५ ।। आद्रियतेः : सन्नाम इति वाँ भवति । सन्नामइ । पक्षे । आअरइ || १णागमहखौT. २ इत्यादेशानापद्यते T. ३ स्त: T. ४ इति for इत्यादेशौ P., My . ५ स्तः I. ६ इति स्तः T ७ स्यात् for वा भवति T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy