SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Sutras in order. 1st Adhyâya, 2nd Pâda. 21 17 २४ पारावते तु फोः ५९ 18 २५ उत्करवल्लीद्वारमात्रचि ५९ 19 २६ शय्यादौ 20 २७ त्वाई उदोत् १११ 21 २८ स्वपि २१८ 22 २९ ओदाल्यां पङ्क्तौ १०२ 23 ३० फोः परस्परनमस्कारे ५९ 24 ३१ पद्ममि ५१ 25 ३२ व ५९ 26 ३३ ईल्खल्वाटस्त्यान आतः ६० 27 ३४ इतु सदादौ ६० 28 ३५ आचार्ये चो हश्व ६० 29 ३६ श्यामाके मः 30 ३७ न वाव्ययोत्खातादौ ६० 31 ३८ घञि वा ६१ 32 ३९ स्वरस्य बिन्दूमि ५४ ८ शोर्लप्तयवरशोर्दिः २०,५७ ९ हे दक्षिणेस् ४२ 1 2 3 १० तु समृद्ध्यादौ ३५,५७ 4 ११ स्वप्नादाविल्लू ५७ 5 १२ पक्काङ्गारललाटे तु ५८ 6 १३ सप्तपर्णे फोः ८३ 7 १४ मध्यमकतमे च ३० 8 १५ हरे त्वी ५८ 9 १६ उलध्वनिगवयविष्वचि वः ५८ 10 १७ ज्ञो गोभिज्ञादौ ४५ 11 १८ स्तावकसास्ने ५८,९९ 12 १९ चण्डखण्डिते णा वा ५८ 13 २० प्रथमे प्योः २९ 14 २१ आर्यायां यः श्वश्वामूल् ९९ 15 २२ आसारे तु ५८ 16 २३ तोन्तर्येल् ५९ १ ' शय्यादावादेरवर्णस्य एत्वं भवति । पृथग्योगान्नित्यम् । सेज्जा । शय्या । एद्ध । अत्र । गेइझं । ग्राह्यम् । गेन्दुअं । कन्दुकमित्यादि ॥ मकारस्यातः हस्वो भवति । सामओ ।" २ 'ह इत्यनुवर्तते । श्यामाके १४५ ॥ 3 अतः 5 पक्काङ्गारललाटे वा 1 लुप्तयरवशषसां शषसां दीर्घः || १ |४३ ॥ 2 दक्षिणे हे ॥ समृद्ध्यादौ वा ॥ १४४ ॥ 4 इ: स्वप्नादौ ॥ १४६ ॥ ॥ १।४७ ।। 6 सप्तपर्णे वा ॥ १४९ ॥ 7 मध्यमकतमे द्वितीयस्य ॥ १४८ ॥ 8 ईहरे वा ॥ १५१ ॥ 9 ध्वनिविष्वचोरुः ॥ १।५२ || and गवये वः ॥ १५४ ॥ 10 शो णत्वेभिज्ञादौ ॥ १५६ ॥ 11 उ: सास्नास्तावके ॥ १७५ ॥ 12 चण्डखण्डिते णा वा ॥ १५३ ॥ 13 प्रथमे पथोर्वा ॥ १५५ ॥ 14 आर्यायां र्यः श्वश्र्वाम् ॥ १।७७ ॥ 15 उद्वासारे || १।७६ ॥ 16 तोन्तरि ॥ १।६० ॥ रो वा ॥ १८० ॥ 18 वयुत्करपर्यन्ताश्चर्ये वा ॥ ११५८ ॥ द्वारे वा and मात्रटि वा ॥ ११८१ ॥ 19 एच्छय्यादौ ॥ १५७ ॥ 20 उदोद्वा 22 ओदाल्यां पङ्कौ ॥ १।८३ ॥ 24 ओत् ॥ १।६१ ॥ 25 वा ॥ १६३ ॥ 27 इ: सदादौ वा १।७२ ॥ 28 आचार्ये 30 वाव्ययोत्खातादावदातः 17 पाराव ॥ १७९ ॥, ॥ १८२ ॥ 23 नमस्कार ॥ मः 21 स्वपावुच्च ॥ १६४ ॥ परस्परे द्वितीयस्य ॥ १६२ ॥ 26 : स्त्यानखल्वाटे ॥ ११७४ चोच्च ॥ १७३ ॥ 29 श्यामाके ॥ १।६७ ॥ 31 घन्वृद्धेर्वा ॥ १६८ ॥ ॥ Jain Education International ॥ १।७१ ॥ 32 ह्रस्वोमि || ३।३६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy