SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ निपाताः। १८१ स्यात् । पणिलिअं। आविन्ने पिडओ ॥९० ॥ अत्रायं स्यात् । पिडओ । साणिअणिक्खाविऔ शान्ते ॥९१ ॥ अस्मिन्नेतौ स्याताम् । साणिओ । णिक्खाविओ। पिष्टे आप्पणसोहिअवकसमराइआः॥ ९२ ॥ पिष्टे चत्वारो निपात्याः । आप्पणं । सोहि । वकं । समराइअं । वड्डिमवडिसाअअवसण्णाः स्रुते ॥ ९३ ॥ सुते त्रयो निपात्याः । वड्डिमं । वडिसाअं । अवसण्णं । सुतमित्यर्थः। वंडैइ पीडिते ॥ ९४ ॥ अस्मिन्नयं स्यात् । वंडेइअं। विरचितविप्रगृहीतयोरग्गहिओ ॥ ९५ ॥ अनयोरयं स्यात् । अग्गहिओ । अवधृते गॅविशं ॥ ९६ ॥ अस्मिन्निदं निपात्यम् । गविरं । निषिद्धे विडुच्छओ ॥९७ ॥ अस्मिन्नयं निपात्यः । विड्डुच्छओ । निर्गते गग्गठो ॥९८॥ अत्रायं निपात्यः । णग्गंठो। वोडिकिपाडावत्यासक्तस्खलितयोः ॥ ९९ ॥ अनयोरेतौ क्रमात् स्तः। वोट्ठी । किपाडो । पविरंजवलोहौ स्निग्धस्मृतयोः ॥१०० ॥ अनयोरेतौ क्रमात् स्याताम् । पविरंजवो । लोट्ठो। उवडिअमुळिअमोणअमवनते ॥१०१॥ अवनते यो निपात्याः । उवडिअं । उदूळिअं । ओणअं । उज्झळिअं प्रक्षिप्तविक्षिप्तयोः ॥१०२॥ अनयोरयं स्यात् । उज्झळिअं । मत्ते अविहिओ ॥१०३॥ मत्ते अयं स्यात् । अविहिओ । परिक्खाइअओ परिक्षीणे ॥१०४॥ परिक्षीणे अयं स्यात् । परिक्खाइअओ । क्षुते चिक पिलुअंच॥१०५॥ अस्मिन्नेतौ स्याताम् । चिक्क । पिलुअं । पविग्धं विस्मृते ॥ १०६ ॥ अस्मिन्नयं स्यात् । पविग्धं । उज्झसिअमवडाहिअमुक्कासमुत्कृष्ट ॥१०७॥ उत्कृष्टे त्रयो निपात्याः । उज्झसिकं । अवडाहिरं । १ Omitted in P., My. २ Omitted in My., P. ३ पंडइअं M. ४ पंडइअं M. ५ गव्विअं M. ६ गव्विअं M. ७ Omitted in My., P. ८ णग्घठो My. ९ Omitted in P., My. १. भवतः M. ११ त्रय एते स्युः M. १२ Omitted in My., P. १३ छिकं M. १४ छिकं M. १५ Omitted in P., My. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy