SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २०९ तिङन्तप्रक्रिया । झरपज्झरपञ्चड्डखरणि लणिब्बलाः क्षरेः ॥२।४ । १५४ ॥ क्षरतेः झर पज्झर पच्चड खर णिद्भुल णिब्बल इति षडादेशा भवन्ति । झरइ । पज्झरइ । एवमन्येपि ॥ कासेरवाद्वासः॥२।४ । १५५ ॥ अवात्परस्य कासेर्वास इत्यादेशो भवति । ओवासइ । अत्र 'त्वोदवापोताः' इति सूत्रेण अवेत्युपसर्गस्य ओ इत्यादेशः ॥ न्यसेर्णिमणुमौ ॥२ । ४ । १५६ ।। अस्यतेर्निपूर्वस्य णिम गुम इत्यादेशौ भवतः । णिमइ । णुमइ । आघ्राक्षित्रामाइग्पणिज्झराब्हु ताः ॥३।१।६ ॥ आजिघ्रतिक्षयतिस्नातीनां आइग्घ णिज्झर अब्हुत्त इति यथासंख्यं भवन्ति । आइग्घइ । णिज्झरइ । अब्हुत्तइ । पक्षे । आग्धाइ । खअइ । हाइ । अत्र 'नक्ष्ण-' इत्यादिना स्वस्य ण्हादेशः । रा वेर्लियः ॥३।१।७॥ लीङ् श्लेषण इत्यस्य धातोर्विपूर्वस्य रा इत्यादेशो भवति । राइ॥ निना ल्हिकणिमुक्कणिळिअलिकलुक्कणिरुग्धाः ॥३॥ १ ॥ ८॥ 'लियः' इत्यनुवर्तते । नि इत्युपसर्गेण सह लीयतेः ल्हिक्क णिलुक्क णिळिअ लिक्क लुक्क णिरुग्ध इति फंडादेशा भवन्ति । णिकइ । एवमन्येपि ॥ सारः प्रहुः ॥ ३ । १।९॥ प्रहरतेः सार इत्यादेशो भवति वा । साइ । पक्षे । पहरइ ॥ प्रसुरुवेल्लवअल्लौ ।। ३।१।१०॥ १ इत्यादेशो भवति M.; इत्यादेशो वा स्यात् T. २ इति स्तः T. ३ वा स्युः T. ४ षडादेशाः स्युः M; षडादेशा वा स्युः T. ५ इति वा स्यात् T. २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy