SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ चूलिकांपैशाची । २६३ आदि सूत्रान्तं यत् कार्यजातं पैशाच्यां तदत्रापि भवति । सर्वत्रोपदिष्टे - नातिदिष्टबाधः । तेन । भोति । भवति । भवते । भोइय्य । इत्यादौ भस्य फ एव । फोति । फवति । फवते । इत्यादि ग्रन्थविस्तरभयान्न लिख्यते ॥ । इति षड्भाषाचन्द्रिकायां चूलिकापैशाचीभाषी समाप्ता ॥ १ P. and My have प्रक्रिया for समाप्ता. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy