SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ अशेषविद्यासंदोहवेष्टिताय परात्मने । सर्वदेवपरीताय दक्षिणामूर्तये नमः ॥ अथापभ्रंशभाषा निरूप्यते । राम सु इति स्थिते 'प्रायोपभ्रंशे चोच्' इत्यतः 'अपभ्रंशे' इत्यधिकृत्य स्वम्यत उत् ॥३।४।२॥ अपभ्रंशे सावमि च परे अत उत् स्यात् ॥ 'ङमो लुक्' इत्यतः 'लुक्' इत्यनुवर्तमाने सुससोः ॥३।४ । १७॥ सुस् प्रथमा असू द्वितीया । तयोरपभ्रंशे लँग्भवति । इति सोर्लोपः । रामु । खमोरदन्तत्वमपि केचित् । राम ॥ 'स्वम्यत उत्' इत्यतः 'अत्' इत्यनुवर्तमाने ओत् सौ तु पुंसि ॥३।४।३॥ पुंलिङ्गे वर्तमानस्यातः सौ परे वा ओत्वं भवत्यपभ्रंशे । रामो । अत्रापि पूर्ववत् सोलुक् । अत्रैव विशेषः ॥ तु मो झम् ॥३।३ । ३॥ 'अचोस्तवोखौ कखतथपफा गघदधबभान्' इत्यतः 'चोस्तवोखौ' इत्यनुवर्तते । अपभ्रंशेचः परोनादौ वर्तमानोसंयुक्तो मकारो वत्वमापद्यते वा । इति विकल्पेन वत्वे ङित्वात् सानुनासिक उच्चारे रावें रावाँ इत्याद्यपि संचारणीयम् ॥ ङसि राम ङस् इति स्थिते _१ T. has—यमे मानसकासारहंसखच्छखमूर्तये। वेदान्तपक्षपाताय दक्षिणामूर्तये नमः ॥ in place of अशेष. २ इत्यधिकृत्य T. ३ इत्यनुवर्तमाने T. ४ T. has अनित्यं लुग्भवति. ५ इत्यनुवर्तमाने T. ६ ओत्वं वा भवत्य° T. ७°स्तावखौ My., P. ८ इत्यनुवर्तते T. ९ °स्तावखौ My., P. १० इत्यनुवर्तमाने My. ११ वकारत्व T. १२ उच्चारः T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy