SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ षड्भाषाचन्द्रिकाया विषयानुक्रमणी। PAGES. Critical Notice of the Mss. ... .... 1- 2 Introduction ... 3-18 पृष्ठानि मङ्गलाचरणम् कविवंशकीर्तनम् भाषाविभागः भाषाविनियोगः शास्त्रोपोद्घातप्रक्रिया ६-११ संज्ञावतारः ११-१३ प्राकृतप्रक्रियाविभागः १३-२४६ सन्धिप्रकरणम् १३-२१ सुबन्तविभागः २१-१८४ अजन्तपुंलिङ्गाः ... २१-९७ अकारान्ताः ... २१-८५ अकारान्तनामसर्वनामानि ... २१-३० अकारान्तेषु केषुचित् संयुक्तादेशवत्सु विशेषाः (द्वित्वविधिः) ३०-६१ इकारस्यादेशाः ६१-६४ उकारस्यादेशाः ... ६४-६६ ऋकारस्यादेशाः ... ६६-६० एच आदेशाः ६८-७२ कवर्गस्यादेशाः ७२-७४ चवर्गादेशाः टवर्गादेशाः ७४-७५ तवर्गादेशाः पवर्गादेशाः ... ७९-८० यकरादिवर्णादेशाः ... ८०-८५ आकारान्ताः पुंलिङ्गाः ८५-८६ इकारान्ताः पुंलिङ्गाः इकारान्तेषु विशेषाः .... ... ::::::::::::: ८८-९२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy