SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Prakrita words in an Alphabetical order. 61 उक्त कुरइ-उत्तिष्ठति 206 उक्खओ। -उत्खातः 60 उक्खाओ उग्घइ-निद्राति 211 उच्चअ-उच्चैः 152 उच्छवो-उत्सवः 34 उच्छाहो-उत्साहः 38 उच्छुओ-उत्सुकः 34 उच्छू-इक्षुः 93 उज्ज -ऋजुः 93 -आर्या (श्वश्रूः) 99 उद्यो-उष्ट्रः 36 उहइ-उत्तिष्ठति 206 उड्डी-वृद्धिः 103 उपाळहइ-उपालभते 216-7 उबुसइ-मार्टि 213 उम्भावइ-रमते 219 उमच्छइ-अभ्यागच्छति 220 उंबरो-उदुम्बरः 84 उल्लसइ-उल्लषति 221 उल्लं-आर्द्रम् 111 उल्लुकइ-तुण्डति 215 उवज्आरो-उपचारः 150 उव -उपगु 114 उवज्झाओ-उपाध्यायः 35 उवगउं । उपगु 115 उड्डी ।-ऋति 102 उवगाई। उवभुजइ-उपभुङ्क्ते 214 उवरिं-उपरि 151 उवहट्टइ-समारभते 212 उवाणओ-उपानत् 130 उव्वाइ-उद्वाति 211 उव्वालइ-कथयति 215 उव्विवइ उदिजते 203 है। बुद्धिः 103 उणमुत्तो-ऋणमुक्तः 68 उत्तंतो-वृत्तान्तः 67 उत्तरउत्तरी -उत्तरीयम् 81 उत्तिमो-उत्तमः 53 उत्थल्लइ-उच्छलति 207 उत्थारइ-आक्रमते 219 उत्थारो-उत्साहः 38 उद-आर्द्रम् 111 उद्दालइ-आच्छिनत्ति 215 उद्धी-बुद्धिः 102 उद्धुमाअइ । उद्धुमाइ उद्धमात 206 उन्नु-विषण्णः 268 उपरि-उपरि 151 उपरिल्लो (संव्यानम् )-उपरि 160 उपसप्पइ-उपसर्पति 218 उपस्तिदे-उपस्थितः255 उव्वेवइ अद्वजत उव्वीढो-उद्यढः 65 उव्वेढइ-उद्वेष्टते 204 उज्वेलइ-प्रसरति 209 उसहो-वृषभः 67 उहो-उभी 27 ऊरुदग्घा । ऊरुदनी 105 ऊरुदग्घी । ऊरुद्दअसा । ऊरुद्दअसी -ऊरुद्वयसी 105 ऊरुमेत्ता । | ऊरुमेत्ती ऊरुमात्री 105 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy