SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ५० पड्भाषाचन्द्रिकायां सिआवाओ । भव्यः । भविओ । चैत्यपरः । चेइअपरो । अत्रैकारस्य एकारस्तयलोपश्च । चौर्यकुशलः । चोरिअकुसलो। चौर्यशब्दस्याञ्जल्यादिपाठाद्वा स्त्रीलिङ्गतायां चोरिआकुसलो इत्यपि । चौर्यसमास्तुचौर्यैश्वर्यधैर्यगाम्भीर्यभार्यासौन्दर्यब्रह्मचर्यसूर्यशौर्यवीर्यवर्यचर्याचार्यपर्यकाः । चौर्यादिराकृतिगणः ॥ लादक्लीवेषु ॥ १।४।१०१॥ संयुक्तस्य लात् प्रागित्वं स्यात् क्लीबप्रकारेषु वर्जयित्वा । क्लिष्टवासः । किलिट्ठवासो । क्लान्तमुखः । किलन्तमुहो । अत्र 'संयोगे' इति लकारस्थाकारस्य हूखः । प्लुष्टवापः । पिलुट्ठवापो । प्लोषः । पिलोसो। श्लेषः। सिलेसो । शुक्लक्लेदक्लिन्नक्लेशम्लानेत्यादि । 'अक्लीबेषु' इति किम् । क्लीबः। कीओ। विक्लवः । विक्कओ । क्लमः । कमो । प्लवः । पवो । विप्लवः । विप्पवो । शुक्लपक्षः । सुकपक्खो । उभयं तिङन्तेपि समानम् ।। नात्स्वने ॥१।४।१०२ ॥ खप्ने नात् प्रागित्वं स्यात् । इतीत्वे । 'पो वः' इति पस्य वत्वे च वबयोरभेदन्यायात् 'बो मः शबरे' इत्यधिकृत्य नीवीस्वप्ने वा ॥ १।३। ८५ ॥ अनयोर्वस्य मो वा स्यात् । 'खेप्नादाविल्' इत्यस्य इत्वे । सिमिणो । पक्षे । सिविणो ॥ स्निग्धे त्वदितौ ॥१।४।१०३ ॥ अत्र नात् प्रॉगित्वमत्वं च वा स्यात् । सिणिद्धो । सणिद्धो । पक्षे 'कग-' इति सलोपे । णिद्धो ॥ कृष्णे वर्णे ॥ १।४।१०४ ॥ १ भवति M. २ न भवति for वर्जयित्वा M. ३ सुक्खपक्खो My. ४ M. has इत्वमनुवर्तते before this. ५ M. has इति वस्य मत्वे before it. ६ M. has नादित्यनुवर्तते. ७ प्रागत्वमित्वं च वा स्यात् M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy