SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंल्लिङ्गाः। ४९ क्षमायां कौ ॥ १। ४ । २०॥ भूवाचकक्षमाशब्दे क्षस्य छः स्यात् । अत्र यो भूवाचको मुख्यः क्षमाशब्दः यश्च 'क्ष्मारनेन्त्यहलः' इत्यनेन युक्तयोर्मध्ये अकारविधाने लाक्षणिको भूवाचकः क्षमाशब्दस्तयोर्द्वयोरपि ग्रहणम् । तेनोमयत्रापि छः ॥ स्नेहाम्योर्वा ॥१।४। ९७ ॥ अनयोर्युक्तस्यान्त्यहलः प्रागत्वं वा । सणेहो । पक्षे 'कंग-' इति सलोपे । णेहो । अग्निवर्णः । अगणिवण्णो । पक्षे । 'मनयाम्' इति न लोपे । अग्गिवण्णो ॥ शर्षवज्रतप्तेष्वित् ॥१।४।९८ ॥ शर्ष एतयोः वज्रतप्तशब्दयोश्च युक्तस्यान्त्यहलः प्रागित्वं वा । आदर्शः । आअरिसो। पक्षे । 'लवराम्' इति रेफलोपे 'शोलृप्त-' इति दीर्घः । आआसो । आदर्शः । दरिसो । दासो । इत्यादि । र्षे । वर्षजः । वरिसओ । वासओ। अत्र 'शोलृप्त-' इति दीर्घः । तप्तः । तविओ । तत्तो । वज्रधरः । वइअहरो । अत्र जलोपः । वजहरो । नात्र जलोपः ॥ हर्षामर्षश्रीही क्रियापरामर्शकृत्स्नदिष्ट्याहे ॥ १। ४ । ९९ ॥ हर्षादिषु युक्तस्य है इत्यत्रान्त्यहलः प्रागित्वं स्यात् । पृथक्त्वान्नित्यम् । हरिसो । अमरिसो । श्रीधरः । सिरिहरो । तत्र 'किपः' इती. कारस्य हूस्खः । हीयुतः । हिरिजुओ । क्रियापरः । किरिआवरो । परामर्शः । परामरिसो । कृत्स्नः । कसिणो । अत्र 'कग--' इति तलोपः । 'ऋतोत्' इत्यत्वं च । है । बर्हधरः । बरिहहरो । इत्यादि । स्याद्भव्यचैत्यचौर्यसमे यात् ॥ १। ४ । १००॥ एषु चौर्यसमेषु संयुक्तस्य यकारात् प्रागित्वं स्यात् । स्याद्वादः । १ तप्तवज्रशब्दयो' M. २ दृष्ट्याहे My. ३ इत्यचान्त्य M. ४ अत्र M. ५ लोपः My. ६ इत्वमनुवर्तते is in M. before this. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy