SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ षड्भाषा चन्द्रिकायां स्थूले रतौत् ॥ १ । ३ । ८३ ॥ 'लो ललाटे च' इत्यतः 'ल:' इत्यनुवर्तते । स्थूले ऊकारस्योत् स्यात् तत्संनियोगेन लस्य च रः । थोरो । व्याहृतः । वाहित्तो । वाहिओ । अत्र कृपादित्वाद्यत इत् । तलोपश्च । मूकः । मुक्को । मूओ । इत्यादि । दैवादिः -- दैवव्याहृतव्याकुलनीडनिहितमतृककुतूहलस्थूलएकतूष्णीकमूकसेवा अस्मदीयहुतस्त्यानस्थाणु । इत्यादि ॥ तैलादौ ।। १ । ४ । ९३ ॥ तैलादौ यथादर्शनमन्त्यस्यानन्त्यस्य व्यञ्जनस्य द्वित्वं भवति । पृथक्त्वान्नित्यम् । तैलप्रियः । तेल्लप्पिओ । मण्डूकः । मण्डुक्को । इत्यादि । तैलादि - तैलत्रीडाप्रेमस्रोतः प्रभूतमण्डूकयौवन ऋजु विचकिल । इत्यादि ॥ ४८ पूर्वमुपरि वर्गस्य युजः ॥ १ । ४ ॥९४ ॥ वर्गसंबन्धिनो युग्वर्णस्य शेषस्यादेशस्य वा द्वित्वप्रसङ्गे उपरि पूर्वाक्षरं स्यात् । वर्गाणां द्वितीयस्योपरि प्रथमं चतुर्थस्योपरि तृतीयमिति वेदितव्यम् । रुक्खो । विग्धो । लच्छी । णिज्झरो । णिट्टुलो । इत्यादि बोध्यम् ॥ प्राक् श्लाघाप्लक्षशा ङोत् ।। १ । ४ । ९५ ।। : ♡ श्लाघादिषु ङः ङकारलकारयोः प्रागत् स्यात् । श्लाघायुतः । सलाहाजुओ । लक्षः । पलक्खो । क्षस्य खः । शार्ङ्गधरः । सारङ्गहरो ॥ क्ष्मारत्नेन्त्यहलः ॥ १ । ४ । ९६ ॥ 'प्राक्' इत्यनुवर्तते । 'अत्' इति च । अनयोर्युक्तस्यान्त्यहलः प्रागत् स्यात् । रत्नाकरः । रअणाअरो । क्ष्माधरः । छैमाहरो | अत्र ' उत्सवऋक्ष --' इत्यतः 'छः' इत्यनुवर्तते ॥ M. १ इल् M. २ मृदुत्व for मातृक M. ३ विचिकिल M. ४ वर्गयुजः M. ५ द्वित्वम् । प्रसङ्गे सति उपरि &c. M. ६ दिग्घो M. drops णिहुलो. ८ बोद्धव्यम् M. ९ प्रागत् अकारो भवति M. योरुतस्या M. ११ छमूहरो M. १० अन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy