SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ तिङन्तप्रक्रिया । २३१ 'झर्' अनुवर्तते । बन्ध बन्धन इत्यस्य धातोः न्धइत्यस्य भावकर्मणि झकारो रिद्वा स्यात् तत्संनियोगेन यग्लुक् च । बज्झइ । बन्धि. ज्झई॥ रुध उपसमनोः ॥२।४ । ७९ ॥ 'अन्त्यस्य' इत्यनुवर्तते 'झर्' इति च । उपसमनुभ्यः परस्य रुधेरन्त्यस्य भावकर्मणि झकारो रिद्वा स्यात् तत्संनियोगेन यग्लुक् च । उपरुज्झइ । पक्षे । उपरुधिज्जइ । ईत्यादि ॥ द्वे गमिगे ॥२ । ४ । ८०॥ 'अन्त्यस्य' इत्यनुवर्तते । गमादौ धातोरन्त्यस्य द्वे भवतो भावकर्मणि तत्संनियोगेन यग्लुक् च । गम्मइ । गमिज्जइ । हस्सइ । हसिजइ । भण्णइ । भणिज्जा । इत्यादि । गमादि-गम् हस् भणू लुम् कथ् भस् भुज् रुद् । 'नमो द्विजरुदां वः' इति कृतवकारो रुदिरत्र गृह्यते ॥ - ईर हकृतजाम् ॥२ । ४ । ८१॥ __हृञ् कृञ् तू जृ इत्येतेषामन्त्यस्य भावकर्मणि ईर इत्यादेशो वा स्यात् तत्संनियोगेन यग्लुक् च । हीरइ । हरिज्जइ । तीरइ । तरिजइ । जीरइ । जरिजइ । अत्र सर्वत्र ईकारादेशाभावे 'अर उः' इति अकारस्य अरादेशः ॥ अजेविडप्पः ॥२।४। ८२ ॥ 'अन्त्यस्य' इति निवृत्तम् । अजेर्विडप्प इत्यादेशो वा स्यात् तत्सं. नियोगेन यग्लुक् च । विडप्पइ । पक्षे । अजिजइ ।। १ भावकर्मणोः M. PM. adds भविष्यति । बन्धिजहि। ३ M. adds after it संरुज्झइ. ४ After this M. inserts भविष्यति । उपरुज्झहिअ । उपरुन्धिजिहाइ। ५भावकर्मणोः M. ६ M. adds भविष्यति गम्मिहइ । गमिजहइ । इत्यादि. ७ ईकाराभावे M. ८ M. adds भविष्यति हिरिजिहिह । इत्यादि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy