SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ षड्भाषाचन्द्रिकायां हलोक् ॥ २।४ । ६९ ॥ धातोरेन्त्यस्य हलः परः अगागमः स्यात् । इत्यगागमे । गोदुहो । गोदुहा । इत्यादि । रामवत् । एवमनडुप्रभृतयः ॥ यकारान्तोप्रसिद्धः । वकारान्तः पुंलिङ्गो सुदिवशब्दः । वकारस्य 'अन्त्यहलोश्रदुदि' इति लोपः । धातुत्वाभावादगागमो न भवति । कप्रत्ययः । सुदिओ। सुदिआ । इत्यादि । रामवत् । भिस्भ्यस्सुप्सु 'दिव उत्' इत्युत्वे कृते सिद्धावस्थापेक्षया सुधु इत्यस्य यस्य 'यो जः' इति जत्वे । सुजूहिं । सुजूसुतो । सुजूसुं । इत्यादि । कारुवत् । अत्र धातुत्वाधातुत्वविवेकस्तु प्रायौगिकः । धातुत्वपक्षे अगागमः । अन्यत्र कप्रत्ययः ॥ रेफान्तः पुंलिङ्गः सुगिशब्दः । अगागमः । सुगिरो । सुगिरा । इत्यादि रामवत् । एवं सुधुरसुपुरप्रभृतयः ॥ चतुरशब्दस्य चतुरो जशशस्भ्यां चउरो चत्तारो चत्तारि ॥२ । ३ । २८॥ चैतुशब्दस्य जश्शस्भ्यां सह चउरो चत्तारो चत्तारि इति त्रय आदेशा भवन्ति । जसि चउरो चत्तारो चत्तारि । शसि तान्येव । अन्यत्र भिसादिष्वन्त्यहलो लोपे 'भिसूभ्यः सुपि' इत्यधिकृत्य 'इदुतोर्दि' इत्यतो 'दि' इति च . चतुरो वा ॥२॥२॥ २३ ॥ उदन्तस्य चतुरशब्दस्य भिस् भ्यस् सुपि परे वा दीर्घः स्यात् । चउहिं । चऊहिं । चउहिंतो । चऊहिंतो । एवं तो दो दवः सुंतो च । चउसु । चऊसु । इत्यादि । आमि ‘ण्हण्हं संख्याया-' इत्यादिना ण्हण्हं । चउण्ह । चउण्हं । शेषं कारुवत् ॥ मकारान्तः पुंलिङ्गः प्रशामशब्दः । 'हलोक्' इत्यगागमः । शोः सत्वम् । पसामो । पसामा । - १ रन्त्यहलः R., T. २ परे T. ३ °शब्दः T. ४ कृते is dropped in T., My., P. ५ जत्वे कृते M. ६ M. omits धातुत्वपक्षेकप्रत्ययः। ७ M. omits चतुशब्दस्य. ८ चउण्हं चउण्ह M, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy