SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ APPENDIX: APABHRANS'A. 175 The first two Sutras mean that and I when combined are sounded short and Anusvåra at the end of a Pada is also sounded short. Hemachandra gives पदान्ते उ-हुं-हिं-हंकाराणाम् ॥ ४११ ॥उं, हं, हिं, and r at the end of a Padar are sounded short. His instances are: अनु जु तुच्छउं तहे धणहे । अन्यद् यत् तुच्छं तस्या नायिकायाः । बलि किजउं सुअणस्सु । वलिं करोमि सुजनस्य । दइउ घडाविइ वणि तरुहुँ । देवो घटयति वने तरूणाम् । तरुहुँवि वक्कल ॥ तरुभ्योपि वल्कलम् । खग्ग-विसाहिउ जहिं लहहुं । खगविसाधितं यस्मिन् लभामहे । तणहं तइजी भङ्गि नवि ॥ तृणानां तृतीया भङ्गिर्नापि । लिङ्गमतन्त्रम्-Hemachandra has the same Sutra 445. His instances are:गय-कुम्भई दारन्तु । गजकुम्भान् दारयन्तम् । अब्भा लग्गा डुङ्गरिहिं पहिउ रडन्तउ जाइ। जो एहा गिरि-गिलण-मणु सो किं धणहे धणाइ ॥ अत्र अन्भा इति नपुंसकस्य पुंस्त्वम्अभ्राणि लग्नानि पर्वतेषु पथिको रटन् याति । य ईङ् गिरिगलनमनाः स किमिच्छति धनानि । (उत्तरार्धे रटनकारणमाह । यो मेघो गिरिगलनमनाः स ईकू किं नायिकाया धनानीच्छति तां न रक्षतीति भावः।)॥ पाइ विलग्गी अन्नडी सिरु ल्हसिउं खन्धस्सु । तोवि कटारइ हत्थडउ बलि किजउं कन्तस्सु ॥ अत्र अन्नडीति नपुंसकस्य स्त्रीत्वम् । पादे विलग्नमन्त्रं शिरो ल्हसितं स्कन्धं (स्कन्धस्य)। ततोपि क्षुरिकायां हस्तो बलिं क्रिये ( करोमि ) कान्तस्य । (ल्हसितं पतितम् ।) सिरि चडिआ खन्ति प्फलई पुणु डालई मोडन्ति । तोवि महदुम सउणाहं अवराहिउ न करन्ति ॥ अत्र डालई इत्यत्र स्त्रीलिङ्गस्य नपुंसकत्वम् । शिरसि चटिताः खादन्ति फलानि पुनः शाखा मोटयन्ति । ततोपि महाद्रुमाः शकुनानामपराधं न कुर्वन्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy