SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ 174 APPENDIX: APABHRAMSA. (प्रेमशब्देन प्रिया वाच्या । अभेदोपचारात् । तथा प्रेमवतीत्युच्यते । प्रिया प्रियमिति शेषः प्रियमब्भडवंचिउ इति अनुप्रव्रज्य मुक्तलाप्य ? यावद् द्वौ पादौ निवर्तते तावत् सर्वाशनरिपुसंभवस्य चन्द्रस्य कराः किरणाः परिवृताःप्रसृता इत्यर्थः). हिअइ खुडुक्कइ गोरडी गयणि घुडुक्कइ मेहु । वासा-रत्ति-पवासुअहं विसमा संकड एड ॥ हृदये शल्यायते गौरी गगने गर्जति मेघः। वर्षारात्रिप्रवासिकानां विषमं संकटमेतत् ॥ (प्रवासिकानां वलितानाम् ) अम्मी पओहर वजमा निच्चुजे संमुह थन्ति । महु कन्तहो समरङ्गणइ गय-घड भजिउ जन्ति ॥ अम्ब पयोधरौ वज्रमयौ नित्यमेव संमुखौ तिष्ठतः। मम कान्तस्य समराङ्गणे गजघटा भन्मा यान्ति ॥ पुत्तें जाएं कवणु गुणु अवगुणु कवणु मुएण। जा बप्पीकी मुंहडी चम्पिज्जइ अवरेण ॥ पुत्रेण जातेन को गुणोवगुणो को मृतेन । या पैतृकी भूमिराक्रम्यते अपरेण ॥ (येन पुत्रेण सतेति गम्यते)। तं तेत्तिउ जलु सायरहो सो तेवड वित्थारु । तिसहे निवारणु पलुवि नवि पर धुट्टअइ असारु । तत् तावज्जलं सागरस्य स तावान् विस्तरः । तृषाया निवारणं पलमपि नैव परं शब्दायतेसारः ॥ (तृषाया निवारणं पलमपि नैव स्यादिति शेषः । असारः सन् शब्दायते इत्यर्थः । ). The following sutras at the end are not commented upon by Lakshmidbara. होस्तोरुच्चारलाघवम् । बिन्दोरन्ते। हलस्थैङः । Of these the last corresponds to Hemachandra's alles स्थैदोतोरुच्चारलाघवम्. ॥ 410- His instance is: सुधे चिन्तिज्जइ माणु । तसु हउं कलि-जुगि दुल्लहहो । सुखेन चिन्त्यते मानः । तस्याहं कलियुगे दुर्लभस्य ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy