SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ APPENDIX: APABHRAMSA. ब्रूञो बुवः ॥ ३ । ४ । ६० ॥ P. 285:— Hemachandra has ga in place of ga and has:-- इत्तरं पिणु सउणि द्विउ पुणु दूसासणु ब्रोप्पि | तो हउं जाउं एहो हरि जइ महु अग्गइ ब्रोप्पि ॥ इयद् ब्रूत्वा (उक्त्वा) शकुनिः स्थितः पुनर्दुःशासनो ब्रूत्वा (उक्तवा) । ततोहं जाने एष हरिर्यदि ममाग्रे ब्रूत्वा ( उक्त्वा ) ॥ ( दुर्योधनोक्तिरियम् । शकुनिर्भीममातुल इयदुक्त्वा स्थितः । पुनर्दुश्शासन उक्त्वा स्थितः । अहं ततस्तर्हि जाने यद्येष हरिर्ममा उक्त्वा तिष्ठतीति शेषः । ) क्रियेः कीसु || ३ | ४ । ६१ ।। P. 286— सन्ता भोग जु परिहरइ तसु कन्तहो बलि कीसु । तसु दइवेणवि मुण्डियउं जसु खल्लिहडउं सीसु ॥ सतो भोगान् यः परिहरति तस्य कान्तस्य बलिं क्रिये ( करोमि ) । तस्य देवेनैव मुण्डितं यस्य खल्वाटं शीर्षम् ॥ 173 ( यस्य भोगा न सन्ति स तु स्वयमेव त्यजतीत्यर्थः । ). पस्सगण्हौ दृशिग्र होः || ३ | ४ | ६२ ॥ P. 286— Hemachandra has प्रस्सदि ( पश्यति ) and पढ गृण्हेप्पिणु व्रतु । ( पठ गृहीत्वा व्रतम् ). तक्षेछोल्लः ॥ ३ । ४ । ६३ ॥ P. 286— जिवँ तिवँ तिक्खा लेवि कर जइ ससि छोल्लिज्जन्तु । तो जइ गोरिहे मुह - कमलि सरीसिम कावि लहन्तु ॥ यथा तथा तीक्ष्णान् लात्वा करान् यदि शश्यतक्षिष्यत । ततो जगति गौर्या मुखकमलेन सदृशतां कामप्यलप्स्यत ॥ Hemachandra has then this remark: -- आदिग्रहणाद् देशीषु ये क्रियावचना उपलभ्यन्त त उदाहार्या:---- चूडुलउ चुण्णीहोइसइ मुद्धि कवोलि निहित्तउ । सासानल-जाल-झलक्किअउ वाह-सलिल - संसित्तड ॥ चूकचूर्णी भविष्यति मुग्धे कपोले निहितः । श्वासान लज्वालादग्धो बाष्पसलिलसंसिक्तः ॥ अब्भडवंचिउ बे पयइं पेम्मु निअत्तइ जावँ । सव्वासण - रिउ - संभवहो कर परिअत्ता तावँ ॥ अनुप्रव्रज्य द्वौ पादौ प्रेम निवर्तते यावद् । सर्वाशनरिपुसंभवस्य कराः परिवृत्तास्तावत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy