SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २७६ षड्भाषाचन्द्रिकायां एहु । ' जश्शसोरेइ ' । एइ | पक्षे बिन्दुल् । एई । ' इं नपि' इति ई । एदई । एदाई । शेषं पुंलिङ्गवत् । अदस्शब्दस्य 'सुप्यद सोमुः' इत्यभुः । अमु । जसि । ' जश्शसोरेइ' इति एइ । ' इं नपि' इति ईं । अभुई । अमू । इत्यादि । अन्येषु शब्देषु विशेषविधानाभावात् प्राकृतवच्छौरसेनीवच्च द्रष्टव्यम् ॥ I इति हलन्ता नपुंसकलिङ्गाः । अथ युष्मदस्मच्छब्दावुच्येते ॥ युष्मच्छब्दः । युष्मद् सु इति स्थिते सौ युष्मदस्तुहुं || ३ | ४ | ३७ ॥ युष्मच्छब्दस्य सौ परे तुहुमित्यादेशो भवति । तुहुं । त्वं । युष्मद् जस् इति स्थिते तुम्हे तुम्हइ जश्शसोः || ३ | ४ | ३८ ॥ युष्मदो जश्शसोः परतः प्रत्येकं तुम्हे तुम्हइ इत्यादेशौ भवतः । तुम्हे । तुम्ह । यूयम् । युष्मद् अम् इति स्थिते ङयम्टा एई तई ।। ३ । ४ । ४० ।। भवतैः युष्मदः ङि अम् टा एतैः सह एवं तरं इत्यादेशौ प्रत्येकं : । एई । त । त्वाम् । शसि जखत् । टा अम्वत् । भिसि भिसा तुम्हहिं ॥ ३ । ४ । ३९ ॥ युष्मदो भिसा सह तुम्हे हिमिति भवति । तुम्हेहिं । युष्माभिः । सौ तुज्झतुत ङसिङसा ।। ३ । ४ । ४१ ।। युष्मदो ङसिङसुभ्यां सह तुज्झ तुभ्र तउ इति त्रय आदेशाः प्रत्येकं भवन्ति । तुज्झ । तुघ्र । तउ । त्वत् । ङसिङसोरेव प्रत्येकं तुह तओ इति केचित् ॥ १ हलन्ताः समाप्ताः T . ५ स्तः T. ६ स्यात् T. Jain Education International २ परयोः T. ३ T. drops it. ४ स्तः T. ७ स्युः 1. For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy