SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ अपभ्रंशे युष्मदस्मच्छब्दौ । तुम्हहमाम्भ्यस्भ्याम् || ३ | ४ । ४३ । आम्भ्यस् इत्येताभ्यां सह युष्मदस्तु म्हहमित्यादेशो भवति । तुम्हं | ङसिङसाविव । तुज्झ । तुभ्र । तउ । तुह । तओ । तव । आमि भ्यस्वत् । ङौ । 'ड्यम्टा एवं तई' इति एवं तवं च । सुपि सुपा तुम्हासु || ३ । ४ । ४२ ।। युष्मदः सुपा सह तुम्हासु इति भवेति । तुम्हासु । शेषं प्राकृतवदिति प्राकृतरूपता च । 'अस्मदोम्हहं' इत्यतः 'अस्मदः' इत्यधिकृत्य सौ हउं ।। ३ । ४ । ४५ ॥ अस्मदः सौ परे हउमिति स्यात् । हउं ॥ अम्हई अम्हेई जश्शसोः ।। ३ । ४ । ४८ । अस्मदो जश्शसोः परतः अॅम्हई अम्हे इति प्रत्येकं भवतः । 'सुससोः' इति लुक् । अम्हई | अम्हे || मई ङटा || ३ । ४ । ४६ ॥ ङि अम् टा इत्येतैः सह अस्मदो मइमिति स्यात् । मई । मां । शसि जखत् । टा अम्वत् । भिसि भिसा अम्हेहि || ३ | ४ । ४९ ॥ मिस सह अम्हेहि इति स्यात् । अम्हेहि । अस्माभिः ॥ ङसङसिना महुमज्झ ॥। ३ । ४ । ४७ ।। अस्मदो ङस्ङसिभ्यां सह प्रत्येकं महु मज्झ इत्यादेशौ स्तः । महु । मज्झ । मत् । भ्यसि 'तुम्हहमाम्भ्यसूम्याम्' इत्यतः 'आम्भ्यस्भ्याम्' इत्यधिकृत्य ॥ असदोम्हहं || ३ | ४ । ४४ ॥ आम्भ्यस् इत्येताभ्यां सह अस्मदो २७७ १ 'त्यादेशः स्यात् T. २ स्यात् T. ५ प्रत्येकं अम्हई अम्हेइं इति स्तः T . अस्मदः after सह. ८ इत्यधिकृत्य T. ९ 'त्यादेशः स्यात् T. ६ Jain Education International म्हहमित्यादेशो भवति । ४ परयोः I. T. has ३ इत्यधिकृत्य T. अस्मद् भिसा सह T. For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy