SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ APPENDIX: READINGS OF V. 187 P.30 1. 8 इत ऊर्ध्वं यदुपक्रमिष्यते , l. 10 खल्' इत्यधिकृत्य ,, l. 13 After रुख्खा । the Ms. has शेष रामवत् । ,, 1. ,, वा देशान्तरम् after रूपान्तरम् ,, ]. 14 इत्यतः 'छ:' is omitted. P.31 1. 5 भवति वा for वा स्यात् 1. 8 After मोक्को । the Ms. has पक्षे मोत्तो। , l. 9 °च तु ठः' इत्यधिकृत्य , 1. 14 लत्वं वा स्यात् ,, 1. 19 विषम् is omitted. P.32 1. 1-2 The Ms. drops लित्त्वान्नित्यम् । ,, 1. 7 ख for खल ,, 1. 18 शुष्कः । सुक्खो । पक्षे सुक्को। P.33 1. 1 विकल्पेन भवति for भवति , 1. 21 - ऐच एडित्येत्वम् P.34 1. 2 उत्सवो। उच्छवो । ,, l. 5 इत्यूत्वे and ऋक्षः are dropped. ,, 1. 6-7 'ऋतोत्' इत्यनुवर्तमाने ,, 1. 10 दोदोनुत्साहोत्सन्नदे इति उद ऊकारः ,, ]. 13 भवति for स्यात् , 1. 15 दक्षसदृक्षेषु स्पृहादाविति स्पृहादित्वात् ,, 1.15-16 क्षुण्णो and स्थगितः are dropped. , 1. 17 रिः' इत्यधिकृत्य 'ऋतोत्' इति च , 1. 20 इत्यतः is omitted. P.35 1.5 छो भवति। 1. 5-6 भुत्तपच्छो । , 1. 6-7 अलिप्सः । अलिच्छो । 1. 11 इत्यादि is omitted. 1. 13 ध्यः is dropped. 1. 14 ‘पो वः' इति पस्य वः। , विन्ध्यः । विज्झो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy