SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ तिङन्तप्रक्रिया। २०७ आलिह छिह इति सप्तादेशानापद्यते । छिवइ । आलुक्खइ । एवमन्येपि ॥ फक्वस्थकः ॥२।४ । १३३ ॥ फक्क नीचैर्गतावित्यस्य धातोः थक्क इत्यादेशो भवति । थक्कइ ।। श्लाघः सळाहः ॥२।४ । १३४ ॥ श्लाघृ कत्थन इत्यस्य धातोः सळाह इत्यादेशो भवति । सळाहइ ।। दिप्पस्तृपः ॥२।४ । १३५ ॥ तृप प्रीणन इत्यस्य दिप्प इत्यादेशो भवति । दिप्पइ ।। भियो भाभिहौ ॥२।४ । १३६ ॥ जिभी भय इत्यस्य भा भिह इत्यादेशौ भवतः । भाइ । अक् । भाअइ । मिहइ ॥ जृम्भेरवेर्जभा ॥२।४ । १३८ ॥ वीत्युपसर्गरहितस्य नँभि गात्रविनाम इत्यस्य जंभा इत्यादेशो भवति । जंभाइ । जंभाअइ । 'अवेः' इति किम् । विअंभइ ॥ जनो जाजम्मौ ॥२।४ । १४०॥ जनी प्रादुर्भाव इत्यस्य जा जम्म इति भवतः । जाइ । जाअइ । जम्मइ ॥ उत्थल्ल उच्छले ॥२ । ४ । १४१ ॥ उत्पूर्वस्य शल गतावित्यस्य उत्थल्ल इत्यादेशो भवति । उत्थल्लइ ॥ घूर्णेघुम्मपहल्लघोलघुलाः ॥२।४ । १४२॥ पूर्ण भ्रमण इत्यस्य घुम्म पहल्ल घोल घुल इति चत्वार आदेशा भवन्ति । घुम्मइ । पहल्लइ । घोलइ । घुलइ ॥ लिंपो लिँपः ॥२।४ । १४३ ॥ १ स्तः M. २ जुभि P. ३ T. drops it. ४ सोपसर्गस्य न for 'अवेः' इति किम् T. ५ स्युः T. ६ लिपेः M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy