SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २०६ भाषा चन्द्रिकायां मधुमोदः ॥ २ । ४ । १२५ ।। उत्पूर्वस्य मा शब्दाग्निसंयोगयोरिति धातोर्धुमा इत्यादेशो भवति । उद्धुमाइ | अक् । उद्धुमाअइ ॥ स्थष्ठकुकुरौ ।। २ । ४ । १२६ ॥ 'उदः' इत्यनुवर्तते । उदः परस्य स्थाधातोः ठ कुक्कुर इत्यादेशौ भवतः । उट्टइ । उक्कुक्कुरइ ॥ णिरप्पर्थकठाचिट्ठाः ।। २ । ४ । १२७ ॥ 'स्थः' इत्यनुवर्तते । तिष्ठतेः णिरप्प थक्क ठा चिट्ठ इति चत्वार आदेशाः स्युः । णिरप्पड़ | थक्कइ । ठाइ । चिट्टा । 'त्वनतः' इत्यगा - गमे । ठाअइ || विस्मरः पेम्हसवीसरौ ॥ २ । ४ । १२८ ॥ विस्मरतेः पैम्हस वीसर इत्यादेशौ भवतः । पैम्हसइ | वीसरइ । पक्षे । विम्हेंरइ । अत्र 'अर उ' इति ऋतो रादेशः । ' श्मष्म इत्यादिना स्मस्य म्हादेश: ॥ कृपो णिजवहः ॥ २ । ४ । १२९ ।। कृप कृपायामित्यस्य धातोरवह इत्यादेशो भवति णिजन्तश्च । इति णिजन्तत्वात् 'णिजदेदावावे' इत्यावे भवति । अवहावेइ । कृपां करोतीत्यर्थः ॥ जाणमुणौ ज्ञः || २ | ४ । १३० ॥ ज्ञा अवबोधन इत्यस्य जाण मुण इत्यादेशौ भवतः । जाणइ । मुणइ | मणइ इति तु मन्यतेरेव ॥ स्पृशिश्छिवालुकूखफरिस फासफंसालिहच्छिहान् ||२|४|१३२॥ स्पृश स्पर्शन इत्ययं धातुः छिव आलुक्ख फरिस फास फंस १ ढक्क M. २ पास My . ३ पद्मस My ४ पासइ My. ५ विह्मरइ My. ६ ह्मादेश: My. ७ My. and P. omit this sentence. ८ स्तः M. ९ स्पर्श My., P. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy