SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ 102 Nipâtas Alphabetically arranged. गंजोलो-समाकुलः १६७ घडिआ-गोष्ठी १६६ गत्तडी-गायिका १६९ घसणिअं-अन्विष्टम् १७९ गत्तो-गतः १८२ घाअणो-गायनम् १७१ गमिदो-१. अपूर्णः; २. गूढः; घुग्घुस्सुअं-अशंकं फणितम् १७९ ३. स्खलितः १८४ धुसिम-घसृणम् १७० गलो-गण्डस्थलम् १७२ गळद्धओ-प्रेरितः १७६ चउकं-चतुष्पथम् १७२ गविअं-अवधृतम् १८१ चक्कलं-वर्तुलम् १६८ गहरो-गृध्रः १७२ चच्चरिओ-चंचरीकः १७६ गहिआ-ग्राह्या १७२ चच्चा-तलाहतिः १७५ गहिल्लो-ग्रहिलः १७० चच्चिको-स्थासकः १७४ गामणहं-ग्रामस्थानम् १७० चण्डिको-कोपः १६४ गामेरेडो-प्रामभक्षकः १६७ चण्डिज्जो-१. पिशुनः; २ कोपः १६४ गावी-गौः १६५ चंदोज्नं-कुमुदम् १७३ गावो-गतः १८२ चपेटा-कराघातः १७४ गुज्जलिओ-संघटितः १७६ चप्पळओ-बहुमिथ्यावादी १६४ गुमिलो-मूढः १६६ चलणाओहो-चरणायुधम् १७६ चल्लणकं-जघनांशुकम् १७४ गुम्मइओ-१. अपूरितः; २ स्खलितः; चिकं-१. स्तोकः १७६ ३. आमूलोच्चलितः; ४. मूढः; -२. क्षुतम् १८१ ५ विघटितः १७९-८० चिक्खअणो-सहनः १६७ गुलिअं-मथितम् १७८ चित्तलं-रम्यम् १६५ गोणा-गौः १६९ चित्तविअओ-परितोषितः १७८ गोणिको-गोसमूहः १७० चिमिणं-रोमाञ्चितम् १७९ गोदा-गोदावरी १६९ चिरिचिरिआ-धारा १७३ गोरडितम्-सस्तम् १७७ चिलिचिलिआ-धारा १७३ गोला-गोदावरी १६९ च्छाइल्लो-रूपवान् १६५ गोसण्णो-मूर्खः १७४ गोसो-प्रत्यूषः १७० छटा-छटा १७० घ छंडिअं-छन्नम् १७९ घअअंद-मुकुरम् १७३ छिक-स्पृष्टम् १८० घडइअं-संकुचितम् १८० छिच्छई-पुंश्चली १६४ घडं-सृष्टीकृतम् १७८ छिच्छओ-जारः १७२ घडाघडी-गोष्ठी १६६ छिछि-धिकूधिकू १७० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy