SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ Nipatas Alphabetically arranged, 101 ओसडिओ-आकीर्णः १८८ | कव्वरिअं--१. आरोपितम् । ओसण्णो-त्रुटितः १७६ २. खण्डितम् १८३ ओसरिओ-१. आकीर्णः; २. अक्षि- काअपिउला-कोकिला १६८ संकोचात् संज्ञितः १८२ कारिमं-कृत्रिमम् १६८ ओसाअणं-महीशानम् १७० काळं-तमिस्रम् १७४ ओसिअं-अपूर्वम् १८२ किपाडो-स्खलितः १८१ ओसिरणं-व्युत्सर्जनम् १७० किमिघरवसणं--कौशेयम् १७३ ओहल्ली-अपमृतिः १६९ किरिकिरिआ-१. कर्णोपकर्णिका; ओहरणं-आघ्रातम् १७७ २. कुतुकम् १६६ ओहामिओ-अभिभूतः १७८ किरो-किरुः १७६ कुच्छिमई-गर्भवती १६८ कउडं-ककुदम् १७१ कुडङ्गो-लतागृहम् १६५ कक्खडो-कर्कशः १७१ कुडुक्को-लतागृहम् १६५ कक्खलो-कर्कशः १७१ | कुडुङ्गो-लतागृहम् १६५ कचं-कार्यम् १६६ कुटुंबीअं-सुरतम् १६६ कडद्दरिअं-१. छिन्नम् ; २ छिद्रता १७७ | कुड्डे-कुतुकम् १७१-२ कडप्पो-कलापः १७२ कुम्मणो-ग्लानः १६४ कडिअं-प्रीणितम् १७९ कोजरिअं-आपूरितम् १८० कडिलं-१. आशीः; २. गहनम् ; कोडिओ-पिशुनः १६७ ३. दौवारिकः; ४. कटिवस्त्रम् ; कोडिल्लो-पिशुनः १६७ ५. निर्विवरः; ६. विपक्षः १६५ कोळीरं-कुरुविन्दम् १७१ कणइल्लो-शुकः १६३ कणई-लता १६४ खंधमसी-स्कन्धयष्टिः १७५ कत्तं-कलत्रम् १७१ खंधलट्ठी-स्कन्धयष्टिः १७५ कथो-१. उपरतः; २. क्षीणः १७८ खुड्डओ-क्षुल्लकः १७१ कंदो-उत्पलम् १७३ खुरखुडी-प्रणयकोपः १६६ कमणी-निःश्रेणी १६६ खेड्डु-खेलः १७१ कमलं-१. आस्यं; २. कलहः १७५ करमरी-हठहृता १६८ गअं-आपूर्णितम् १७८ करमो-क्षीणः १७८ गुम्मिओ-मूलाच्छिन्नः १८३ करिल्लो-करीरः १७० गअसाउल्लो-विरक्तः १६६ कलबू-अलाबू: १७१ गजिलिओ-१. अङ्गस्पर्श निमित्तकहासः; कलेरं-करालम् १७२ २. अङ्गस्पर्श निमित्तकपुलकः १६५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy