SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २०२ षड्भाषाचन्द्रिकायां लम्बनं करोति शैथिल्यं करोति इत्यनयोरर्थयोः कृषः पयल्लादेशो भवति । पयल्लइ ॥ क्षुरे कम्मः ॥३।१।२८॥ क्षुरं करोतीत्यर्थे कृत्रः कम्मादेशो भवति । कम्मइ । कम्मए । णीलछो निष्पाताच्छोटे ॥३।१।२९ ॥ निष्पातं करोतीत्यौच्छोटनं करोतीत्यनयोरर्थयोः कृतः णीलंछ इत्यादेशो भवति । णीलुंछइ ॥ डुक्रीञ् द्रव्यविनिमये । 'योरेङ्' इत्येत्वम् । केइ । 'त्वनतः' इत्यगागमः । केअइ ॥ . क्रियः कीणः ॥२।४ । १२२ ॥ क्रीणातेः कीण इत्यादेशो भवति । कीणइ । कीर्णए ॥ केर्च वेः॥२।४ । १२३ ॥ विपूर्वस्य क्रीणातेः केर् इत्यादेशो भवति । रित्वाद् द्वित्वम् । विक्केइ । 'स्वनतः' इत्यगागमे विक्केअइ । चकारात् कीणश्च । विकीणई । विकीणए ॥ वृञ् । 'अर उः' वरइ ॥ साहट्टसाहरौ संवुः ॥३।१।३०॥ संपूर्वस्य वृणोतेः साहट्ट साहर इत्यादेशौ भवतः । साहट्टइ । साह[इ ॥ दृञ् । दरइ । दरए ॥ ग्रह उपादाने । ग्रहेर्णिरुवारगेण्हबलहरपग्गाहिपञ्चुआः ॥२।४ । १५७ ॥ ग्रहेर्णिरुवाराद्याः षडादेशा वा स्युः । णिरुवारइ । गेण्हइ । बलइ । इरइ । पग्गइ । अहिपच्चुअइ | 'अन्त्यस्य वचिमुंचि-'इत्यतः अन्त्यस्य' इत्यधिकृत्य नमोद्विजरुदां वः ॥२।४।४८॥ १°देशः स्यात् T. २ °ताच्छादनयोः M. ३ "त्याच्छादनं M. ४ °देशः स्यात् T. ५M. and P. omit it ६ °देशःस्यात् T. ७ स्तः T. मुचिरुचिश्रुभुजाम्-'इत्यधिकृत्य M., T..... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy