SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ षड्भाषाचन्द्रिकायां दृश्यत इति वचनान्नपुंसकत्वे कुण्डवत् ॥ नपुंसके असृशब्दे ऋत इत्वम् । 'मङ्लुगसंबुद्धेः-' इति मङ्लुक् । अन्त्यहलो लोपः । असि । असिं । दधिवत् ॥ यद् । जं । इजाणि । इत्यादि प्रथमाद्वितीययोः कुण्डवत् । अन्यत्र पुँल्लिङ्गवत् ॥ यद्वत्तच्छब्दः ॥ एतदः 'सुनैसइणमोइणं' इत्यादेशाः । एस । इणमो । इणं । पक्षे । एअं । इत्यादि । कुण्डवत् पुँल्लिङ्गवच्च ॥ शकृत् । ऋत इत्वम् । सइं । दधिवत् ॥ तादृश् । अक् । रित्वम् । तारिसं । एवं यादृशादयः ॥ षषु । पूर्ववत् ॥ शिरसू नभस् एतयोः 'स्त्रमदाम-' इति सूत्रे पर्युदासान्नपुंसकत्वम् । सिरं । णहं ॥ वयस् सदस् सुमनस् वरं स सुमणं इति दृश्यत इति वचनान्नपुंसकत्वम् ॥ 'हः क्षुत्ककुभि' इत्यतः 'हः' इत्यधिकृत्य धनुषि वा ॥१।१।३२॥ अत्रान्त्यहलो हत्वं वा । धणुहं । धणु । अदस् । अमु । अह च सौ । अह । अमूनि । अमूइं । अमूइ । शस्येत्वम् । अन्यत्र पुल्लिङ्गवत् ॥ इति हलन्ता नपुंसकलिङ्गाः॥ १ इत्यादेशा एव M. २ अशिरो न भवतीति for एतयोः 'नमदाम-' इति सूत्रे. ३ इति च M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy