SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ APPENDIX: APABHRAMS'A. 155 एतदेह एहो पहु स्त्रीनृनपि ॥ ३ । ४ । ३३ ॥ P. 273 एह कुमारी एहो नरु एहु मणोरह-ठाणु । एहउं वढ चिन्तताहं पच्छइ होइ विहाणु ॥ एषा कुमारी एष नरः एतत् मनोरथस्थानम् । एतत् बढानां चिन्तयतां पश्चात् भवति विभातम् ॥ ( बढानां मूर्खाणाम् ) जरशसोरेइ ॥ ३ । ४ । ३४ ॥ P.273 एइ ति घोडा एह थलि । एइ पेच्छ । दादेहो यादृक्तादृक्कीगीदृशाम् ॥ ३ । ३ । ९ ॥ P. 274 मई भणिअउ बलिराय तुहं केहउ मग्गण एहु। जेहु तेहु नवि होइ वढ सई नारायणु एहु ॥ मया भणितः बलिराज त्वं कीहक् मार्गणः एषः । यादृक् ताइक् नापि भवति बढ स्वयं नारायणः ईस्कू॥ (हे वढ हे मूर्ख or मूट ). ओह अदसः ॥३ । ४ । ३५॥ P. 274 जह पुच्छह घर घड्डाहं तो वडा घर ओह। विहलिअ-जण-अब्भुद्धरणु कन्तु कुडीरह जोह ॥ यदि पृच्छथ गृहाणि बृहन्ति ततो बृहन्ति गृहाणि अमूनि । विह्वलितजनाभ्युद्धरणं कान्तं कुटीरके पश्य ॥ ( काचित् स्त्री पथिकं प्रत्याह । यदि बृहन्ति गृहाणि पृच्छथ ततो बृहन्त्यमूनि प्रत्यक्षोपलक्ष्यमाणानि वर्तन्ते । पृष्ट्वा चेद् दानाभिलाषीति शेषः । तदा कुटीरके विह्वलितजनाभ्युद्धरणं पीडितजनाभ्युद्धरणं कान्तं पश्येत्यर्थः । ). स्त्रियां डहे ॥ ३ । ४ । ३० ॥ P. 274 जहे केरउ । यस्याः संबन्धी । तहे केरउ । तस्याः संबन्धी । कहे केरउ । कस्याः संबन्धी । इदम इमु नपुंसके ॥ ३ । ४ । ३२ ॥ P. 275 इमु कुल तुह तणउं । इदं कुलं तव संबन्धि । इमु कुलु देवखु । इदं कुलं पश्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy