SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ 156 A VÉIDIL. APABIR INESPER सौ युष्मदस्तुहुँ । ३।। ३७ ॥ P: 275 भमरु म रुणझुणि रण्ण इइ. सा दिसि ज़ोइ म सेइ। सा मालइ.देसन्तरिअ जसु तुहूं मरहि विओइ. ., भ्रमर मा शब्दं कुरु अरण्ये तां दिशं विलोक्य मा दिहि । ___ सा. मालती देशान्तरिता यस्याः त्वं म्रियसे वियोग ।। तुम्हे तुम्हइ जश्शसोः ॥३। ४ । ३८ ॥ 1.276-- तुम्हे तुम्हइं जाणह । यूयं युप्मान् जानाथ । तुम्हे तुम्हइं पेच्छइ । यूयं युष्माने प्रेक्षश्वम् । उयम्टा एई तई ॥३ । ४ । ४० ॥ ।.26Hemachandra las në instead of yž is lust. Sing and hus:----टा. पई मुकावि वर-तरु फिटइ पत्तत्तणं न पत्ताणं । तुह पुणु छाया जइ होज कहवि ता तहिं पत्तेहिं ।।.. महु हिअउं तई ताए सवि अनं विन डिजइ। पिअंकाई करउं हउं काई तुहुँ मच्छे मच्छु गिलि जइ । त्वया मुक्तानामपि वरतरो म्फिटति पत्रत्वं न पत्राशाम । तव पुनः छाया अदि भवत् कथमपि तर्हि तैः पत्रैः ॥..... मम हृदयं त्वमा तया सापि अन्ग्रेन विनद्यते। ... प्रिय किं करोमि अहं किं त्वं मत्स्येन मत्स्यः गिल्यत ।। ( तव पुनः छाया कथमपि यदि भवन तंतस्तहि तः पत्ररव नान्यथत्यर्थः । काचिन्नायिका अन्यासक्तं पति वक्ति । हे प्रिय मम हृदयं त्वंया गृहीतमिति शेषः । तया त्वं गृहीतः । सांप्यन्यन विनद्यते । हे निय अहं किं करोमि त्वं किं करोषि मत्स्येन मत्स्यो गिल्यत इत्यर्थः । ).. डिना-- पई मइं बेहिंवि रण गयहिं को जयसिरि तकइ । केस हिं लेप्पिणु जम-घरिणि भण सुहु को थकेइ ॥ त्वयि मयि द्वयोरपि रणगतयोः कः जमश्रियं तर्कयति केशः गृहीत्वा यमगृहिणी भण मुखं कः तिष्ठति ॥ (तर्कयति-अभिलषति । ). अमा--- पइ मन्तिहे महु मरणु मइ मन्तहो नुज्झु। सारस जसु जो वेग्गला सोवि कृदन्तहो सझु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy