SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ APPENDIX: APABHRAMSA. महु कन्तहो गुड - अहो कउ झुम्पडा बलन्ति । अह रिउ - रुहिरें उल्हवइ अह अप्पर्णे न भन्ति । मम कान्तस्य गोष्टस्थितस्य कुतः कुटीरकाणि ज्वलन्ति । अथ रिपुरुधिरेण विध्मापयत्यथात्मीयेन न भ्रान्तिः ॥ धूम कहन्तिहु उडिओ । धूमः कुत उत्थितः ॥ अथवामनागहवइमणाउं || ३ | ३ | ४७ ॥ P. 281 - जाइनइ तहिं देसडर लग्भइ पियहो पमाणु । जइ आवइ तो आणिअइ अहवा तं जि निवाणु ॥ विहवि पणटुइ वडउ रिद्धिहिं जण - सामन्नु । किंपि मणाउं महु पिअहो ससि अणुहरइ न अन्नु ॥ गम्यते तत्र देशे लभ्यते प्रियस्य प्रमाणम् । यद्यागच्छति तत आनीयतेथवा तदेव निर्वाणम् ॥ विभवे प्रनष्टे वक्र ऋद्धौ जनसामान्यः । किमपि मनाङ् मम प्रियस्य शश्यनुहरति नान्यः ॥ ( तत्र देशे गम्यते यत्र प्रियस्य प्रमाणं लभ्यते । यद्यागच्छति तत आनीयते । अथवा तदेव निर्वाणं स एवान्त इत्यर्थः ॥ विभवे प्रनष्टे व ऋद्धौ जनसामान्यः सर्वजनतुल्यो भवति । शशी किमपि प्रियस्यानुहरति सदृशो भवति मनाङ् नान्य इत्यर्थः ॥ ) इतसेत्तहे ॥ ३ । ३ । ४८ ॥ P. 282— एत्त मेह पिन्ति जलु । इतो मेघाः पिबन्ति जलम् । पश्चात् पच्छइ ॥ ३ । ३ । ४९ ॥ P. 282 Hemachandra has : पच्छइ होइ विहाणु । पश्चाद्भवति विभानम् । ततस्तदा तो ॥ ३ । ३ । ५० ॥ P. 282— जइ भग्गा पारकडा तो सहि मज्झु पिएन । अह भग्गा अम्हहं तणा तो तें मारिअडेण ॥ Vide P. 158. Jain Education International त्वनुसाहावन्यथासर्वौ ॥ ३ । ३ । ५१ ॥ P. 282 विरहानल-जाल-करालिअउ पहिउ कोवि बुडिवि ठिअओ । अनु सिसिर-कालि सीअल - जलहु धूमु कहन्तिहु उडिओ ॥ 167 For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy