SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ 166 APPENDIX: APABHRAMS'A. अश्रुजलेन प्रायो गौर्याः सख्युद्वृत्ते नयनसरसी। ते संमुखे संप्रेषिते ददतस्तिर्यग् घातं परम् ॥ एष्यति प्रियो रुषिष्याम्यहं रुष्टां मामनुनयति । *प्राय एतान् मनोरथान् दुःकरान् दयिता करोति (दयिते) ॥ दिवा दिवे ॥३ । ३ । ४३ ॥ P. 281दिविदिवि गङ्गा-हाणु ( दिवा दिवा गङ्गास्नानम् ). सह सहुं ॥ ३ । ३ । ४४ ॥ P. 281 जउ पवसन्ते सहुं न गयअ न मुअ विओएं तस्सु । लजिजइ संदेसडा दिन्तेहिं सुहय-जणस्सु ॥ यतू प्रवसता सह न गता न मृता वियोगेन तस्य । लज्यते संदेशान् ददतीभिः सुभगजनस्य ॥ (सुन्दरी कथयति यत् प्रवासं कुर्वता सता सह न गता न मृता तस्य वियोगेन अथ तस्य सुभगजनस्य संदेशान् ददतीभिर्लज्यत इत्यर्थः।) मा मं ॥ ३ । ३ । ४५ ॥ P. 281मं धणि करहि विसाउ । मा नायके कुरु विषादम् ॥ प्रायोग्रहणात् । माणि पणदुइ जइ न तणु तो देसडा चइज्ज । मा दुजण-कर-पल्लवेहिं दंसिज्जन्तु भमिज ॥ लोणु विलिज्जइ पाणिएण अरि खल मेह म गजु । बालिउ गलइ सुझुम्पडा गोरी तिम्मइ अजु ॥ माने प्रनष्टे यदि न तनुस्ततो देशस्त्यज्यते । मा दुर्जनकरपल्लवैदृश्यमानो भ्रम्येत् ॥ लवणं विलीयते पानीयेनारे खलु मेघ मा गर्ज । क्षालितो गलति सकुटीरिका गौरी तिम्यत्यद्य ॥ ( माने प्रनष्टे यदि तनुर्न त्यज्यते ततो देशस्त्यज्यते परं दुर्जनकरपल्लवैदृश्यमानो मा भ्रम्येत् न भ्रमतीत्यर्थः । हे मेघ मा गर्ज लवणं लावण्यं पानीयेन विलीयते क्षालितो मेघो गलति । अथ सुकुटीरिका गौरी तिम्यति भीजइ इत्यर्थः ।) कुतः कउकहुतिहु ॥ ३ । ३ । ४६ ॥ p. 281 Hemachandra gives two substitutes for कुतः-कउ and कहन्तिहु and has: * इष्टकालेनागमनादित्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy