SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८२ षड्भाषाचन्द्रिकायां भवतः । अहवइ कामसरतिव्वु रमणीकडक्खु । अथवा कामशरतीव्रः रमणीकटाक्षः । मणाउं दिण्णु । मनाग्दत्तम् ॥ इतसेत्तहे ।। ३।३।४८ ॥ इत इत्यस्य स्थाने एत्तहे इति भवति । एत्तहे सुघु । इतः सुखम् ॥ पश्चात् पच्छइ ॥३।३।४९ ॥ पश्चादित्यस्य स्थाने पच्छइ इति भर्वति । पच्छइ पहादु । पश्चात् प्रभातम् ॥ ततस्तदा तो ॥३।३। ५० ॥ ततः तदा इत्येतयोः स्थाने तो इति भंवति । तो गदु । ततो गतः । तदा गतो वा ॥ वनुसाहावन्यथासवौं । ३ । ३ । ५१ ॥ अन्यथा सर्व इत्येतयोः स्थाने यथाक्रममनु साह इत्यादेशौ वा भवतः । अनुकदु । अन्यथा कृतम् ॥ हुहुरुधिग्घिगाश्शब्दचेष्टानुकृत्योः ॥३।३। ५७॥ हुहुर्वादयः शब्दानुकरणे घिग्घ्यादयश्चेष्टानुकरणे प्रयोज्याः । अनर्थका घइमादयः ॥३।३ । ५८ ॥ घई इत्यादयो निपाता अनर्थका प्रयुज्यन्ते । इत्यव्ययानि । अथ तद्धितेषु विशेषाः कैथ्यन्ते । उत्तुलडेवडावियत्कियति च व्यादेवतुपः ॥३।३।१२॥ १ स्तः T. २ कामसरतिव्वु अहवइ तरुणीकडक्खु । कामशरस्तीव्रः अथवा तरुणीकटाक्षः। T. ३ स्यात् T. ४ स्यात् T. ५ पञ्चइ होदे वहादु । पश्चाद्भवति प्रभातम् । T. ६ स्यात् T. ७ अणु T. ८ मणु T. ९ अणु T. १० च प्रयोज्याः T. ११ T. drops निपाताः, १२ T. drops कथ्यन्ते. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy