SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ SHADBHASHACHANDRIKA. 345 वइदे सिओ - वेदेसिओ | वैशिकम् - वेसिअं - वइसिअं ( प्राकृ० प्रकाo gives it in the दैत्यादि class ) । वैश्रवण: - वइसवणो-वेसवणो । चैत्रःचइत्तो - चेत्तो । कैलासः -- कइलासो – केलासो । वैतालिकः - वइआलिओ - आलिओ । कैरवम् कइरवं-- केरवं । दैवम् — दइवं – देवं दइव्वं देव्वं ( ' दैवगेखौ ' p. 47 ) । दैत्यादी ॥ १ । २ । १०४ ॥ p.69 In and other words belonging to this class, is necessarily changed to अइ दैत्यः -- दइच्चो ('त्योचैत्ये p. 33 ) । दैन्यम् - दइणं । दैवतम् - दइवअं । कैतवम् — कइअवं । वैदर्भ: - वइअन्भो । वैदेह: - वइ हो । ऐश्वर्यम्-अइसरिअं ( It is a चौर्यादि, 'स्याद्भव्य चैत्यचौर्य समे यात्' p. 49 ) । वैजननः -- वइअणणो । भैरवः - भइरवो । वैतालीयम् - वइआलीअं । वैदेश :वइएसो | वैश्वानरः - वइसाणरो । वैशाखः - वइसाहो । वैशाल : वइसालो ( वैशाल : is explained by Trivikrama as विशालायां भवः ) । स्वैरम्—सइरं । चैत्यम् —चइत्तं । स्थैर्य is not mentioned in the Ms. of प्राकृ० व्याक० वृत्ति by Trivikrama and by Hemachandra. The Ms. remarks - 'चैत्यविशेषे न भवति । चेत्तो । Hemachandra notes – 'विश्लेषे न भवति । चैत्यम् - चेईअं । आर्षे चैत्यवन्दनम् । ची-वन्दणं ॥' कुमा० चरि०, Appen. p. 26. 44 The necessary and optional changes of to are well described by Séshakrishna in his Prâkritachandrika as under:-- 'अइर्दैत्यैश्वर्यदैन्यस्वैर भैरव सैनिके । वैदर्भे चैव वैशाखे वैदेशे वैणिके तथा ॥ वैश्वर्ये वैभवे वैधवैणवैन्दववैपुले । नैसर्गिके नैकृति के स्वैरिणी शैत्यवैकृते ॥ वैरे तथा कैरवकैतवे वैशम्पायने वैश्रवणे च दैवे कैलासवैको शिकदैवतेषु वैदेहवैतालिक वैशिकेषु । वैकुण्ठवैश्वानरवैजनन्य वैशालवैकर्तन गैरिकेषु वैतानिके शैशव कैटभे च शैलेयमैरेयस है लजैने ॥ जैवातृके वैजवने च वैश्ये सनैषधे वैजनने च चैत्रे । त्रैलोक्य वैज्ञानिक वैजयन्तीवैधव्यमुख्येषु अइर्विभाषा ॥ गौरव आत् ॥ १ । २ । १०६ ।। p. 70– In गौरव, औ is changed to आ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy