SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंलिङ्गाः । 'आर्यायां यः श्वश्र्वामूल्' इत्यतः 'ऊल्' इत्यनुवर्तते । अत्रादेवर्णस्य ऊत्वं वा स्यात् । ऊसारो । आसारो ॥ तोन्तर्येलू ॥१।२।२३ ॥ अन्तशब्दे तकारसंबन्धिनोवर्णस्य एत्वं लित् स्यात् । अन्तःपुरवरः । अन्तपुरवरो । अन्तःसहवासः । अन्तेसहवासो । इत्यादि । क्वचिन्न भवति । अन्तर्गतः । अन्तग्गओ ॥ पारावते तु फोः॥१।२।२४ ॥ 'एल्' अनुवर्तते । अत्र द्वितीयस्यास्य एत्वं वा स्यात् । पारेवओ। पारावओ॥ उत्करवल्लीद्वारमात्रचि ॥ १।२ । २५ ॥ 'एल' अनुवर्तते । 'तु' इति च । एषु मात्रच्प्रत्यये चादेरवर्णस्य एत्वं वा स्यात् । उक्केरो । उक्करो ॥ 'ओदाल्यां पङ्क्तौ' इत्यतः 'ओत्' इत्यधिकृत्य फोः परस्परनमस्कारे ॥१।२।३०॥ परस्परनमस्कारे एतयोः फोः द्वितीयस्थावर्णस्य ओकौरो भवति । परस्परविनयः । 'परोप्फरविणओ । णमोकारो ॥ वर्षों ॥ १।२ । ३२॥ 'ओत्' इत्यनुवर्तते । अर्पयतेर्धातोरादेरवर्णस्य ओत्वं वा स्यात् । अर्पितः । ओप्पिओ । अप्पिओ ॥ १ ऊत्वमनुवर्तते T. २रत T. ३ °उरवरो M. ४ संभवति M. ५ एत्वमर्नु T. ६ यस्यावर्णस्य M.; T. drops अस्य. ७ एत्वमनु T. ८ इत्यधिकृत्य M. ९ P., My., and R. drop परस्परनमस्कारे. १० द्वितीयावर्णस्य P., My., R. ११ ओकारः स्यात् P., My., R. १२ परोप्पर° M. १३ T. has नमस्कारः before it, १४ ओत्वमनु T. १५ ओत्वं तु भवति M.; ओत्वं भवति तु T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy