SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २६८ षड्भाषांचन्द्रिकायां उन्नु । विच्छु | तु ॥ यादृश । तादृश । कीदृश । ईदृश । - ऐषु 'दादेर्डे हो यादृक्तादृक् कीदृगीदृशाम् ' इत्यस्मिन् 'डेहो' वर्जमनुवर्तमाने इसोताम् || ३ | ३ । १० ॥ अतामकारान्तानां याहगादीनां दादेरवयवस्य डित् अइस इत्यादेशो भवति । जइसु । यादृशः । तइसु । तादृशः अइसु । ईदृशः || । कइसु । कीदृशः । अन्यादृशस्याण्णाइसावराइसौ || ३ | ३ | ५५ ॥ अन्यादृशस्य अण्णाइस अवराइस इत्येतावादेशौ भवतः । अण्णाइसु । अवराइसु ॥ अत्खुः परस्परस्य || ३ | ३ । ५४ ॥ परस्परशब्दस्यादिरद्भवति । अवरोवरु । अत्र 'तद्वयत्ययश्च' इत्यपभ्रंश भाषास्थ सूत्राकृष्टं प्राकृतसिद्धं 'फोः परस्परनमस्कारे' इत्योत्वं च ॥ सर्वादीनां भेदः ॥ सर्वगान् ङेहिं ॥ ३ । ४ । २६ ॥ सर्वादेरुत्तरस्य हि भवति । सव्वहिं ॥ ङसे || ३ | ४ । २७ ॥ सर्वादेरुत्तरस्य ङसे भवति । सव्वहं । शेषं रामवत् ॥ सर्वशब्दस्यादेशान्तरं त्वंनुसाहावन्यथा सर्वौ ॥। ३ । ३ । ५१ ॥ अन्यथासर्वशब्दयोः अनु साह इत्येतौ क्रमाद् भवतः । साहु साहो इत्यादि । एवं विश्वादीनां रूपम् । इकारान्तः पुंलिङ्गः कविशब्दः । 'सुससोः' इति सुलोपः । कइ । कई । 'दिहौ सुपि' इति दीर्घः । १ इत्येतेषां T. २ इत्यनुवर्तमाने T. ३ इत्यत ओत्वं च T. ४ सर्वगात् ङि र्हि T. ५ रकारान्तात् परं डिवचनं हि इति भवति T. ६ रकारान्तात् परं इस पञ्चम्येकवचनं हमिति भवति । T. ७ त्वणु T. ८ अणु T. ९ इति यथासंख्यं भवतः T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy