SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंलिङ्गाः । आम डेसिं ॥। २ । २ । ६५ ॥ सर्वादेरतः परस्यामः डिदेसिं इत्यादेशो वा स्यात् । टिलोपः । सव्वेसिं । पक्षे शू बिन्दुश्व वा । सव्वाणं सव्वाण । अत्र आमामिति बहुवचनं लिङ्गत्रयेप्येसिमादेशार्थम् । ङौ २७ स्थसिमि ॥ २ । २ । ६३ ॥ 'सर्वादेः' इत्यनुवर्तते 'अतः' इति च । सर्वादेरदन्तात् परस्य डे: स्थाने त्थ सिम्मि इति त्रय आदेशाः स्युः । सव्वत्थ । सव्वस्सि । सव्वम्म । 'अतः' इति किम् | अमुम्म | अनिमेतदस्तु किंयत्तदः स्त्रियामपि हिं ॥ २२ ॥ ६४ ॥ 'सर्वादेः' इत्यनुवर्तते । 'डेस्त्थसिंम्मि' इत्यतो 'डे:' इति 'अतः ' इति च । इदमेतद्वर्जिताददन्तात् सर्वादेः परस्य डेर्हि इत्यादेशो वा स्यात् किंयत्तद्भ्यः स्त्रियामपि । सव्वहिं । पक्षे पूर्वोक्ता - देशाः || शेषं रामवत् । एवं विश्वादीनां रूपं नेयम् । विशेषास्तु कथ्यन्ते । विश्वशब्दे 'लवराम्' इति वलोपे शोर्लप्तयवरशोर्दिः ॥ १ । २ । ८ ॥ र्यैवरशषसानां लोपे येवशिष्टाः शुसंज्ञिताः शषसास्तेषामादेरचो दीर्घः स्यात् । इति दीर्घे 'शोः सलू' इति शस्य सत्वे च वीसो । नात्र शेषत्वेपि सस्य द्वित्वम् । 'दीर्घान्न' इति प्रतिषेधात् ॥ शेषं सर्ववत् । उभशब्दस्य द्विवचनवाचित्वेपि प्राकृते 'द्विवचनस्य बहुवचनम्' इति सर्वत्र बहुवचनमेव । उभ जम् इति स्थिते 'खघथघभाम्' इति भस्य हृत्वे । उहे । शेषं सर्ववत् । उभशब्दस्य उभय इति स्थिते 1 उभयासोaat || १ । ३ । ९८ ।। उभय अधस् इत्येतयोर्यथासंख्यमवह हेट्ठ इत्येतावादेशौ स्तः । Jain Education International १ भवति M. २ सव्वाण सव्वाणं M. ३ ज्ञेयम् M. ४ My. and P. drop from यवरशषसानाम् to स्यात्. ५ दीर्घो भवति R. ६ वा भवतः M. For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy