SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ११२ षड्भाषाचन्द्रिकायां __ अत्रोत ईत्वं भवति । स्पृहादित्वात् ङ्क्षस्य छः । छीअं ॥ 'सूक्ष्मेद्वोतः' इत्यतः 'ऊतः' इत्यधिकृत्य अल् दुकूले ॥ १।२। ६८ ॥ अत्र ऊतः अलित्यादेशो वा । लकारो नानुबन्धः । कलोपः । दुअल्लं । अनादेशलकारखभावलकारयोर्मेलनाद् द्वित्वम् । पक्षे दुऊलं ॥ 'उल्कण्डूय-' इत्यतः 'उल्' इत्यनुवर्तमाने 'ऊतः' इति च वा मधुके ॥ १।२। ७१ ॥ अत्र ऊत उत्वं वा स्यात् । धस्य हः । महुअं । पंक्षे महूअं । इदेपुरे ॥ १।२ । ७२ ॥ 'ऊतः' इत्यनुवर्तते । अत्र ऊत इदेतौ वा भवतः। णिउरं । णेउरं । पंक्षे णोउरं । अत्र सर्वत्र पलोपः ॥ 'ऋतोत्' इत्यतः 'ऋतः' इत्यधिकृत्य 'उद्वृषभे वुः' इत्यतः 'उत्' इति च गौणान्त्यस्य ॥ १।२। ८२ ॥ गौणपदस्य योन्त्य ऋत् तस्य उद्भवति । मातृमुदितम् । माउमुइअं । मातृगृहम् । माउघरं । पितृकुलम् । पिउकुळं । इत्यादि । लवणशब्दे 'तु मयूर-' इत्यादिना आदेरचः परेण साज्झला सह वा ओत्वे लोणं । लवणं ॥ उलूखलेऽपि पूर्ववत् । ओहलो। उऊहळं ॥ मृदुत्वशब्दे 'कः शक्त-' इत्यादिना युक्तस्य वा कत्वे 'ऋतोत्' इत्यतः 'ऋतः' इत्यधिकृत्य आद्वा मृदुत्वमृदुककृशासु ॥ १।२ । ७५ ॥ १ ईद्वा स्यात् R., T. २ संयुक्तस्य छत्वम् for क्षस्य छः । R. ३ R. and T. have पक्षे छुअं after it. ४ इत्यनुवर्तमाने M. ५ वा स्यात् M. ६ M. drops पक्षे. ७ M. and R. drop पक्षे णोउरं. ८ इत्यधिकृत्य M., R. ९ माउमुइअं । मातृमुदितम् । माउघरं । मातृगृहम् । पिउः कुळं । पितृकुलम् । My., P. १० M. has बहुलम् after पूर्ववत्. ११ मृदुत्वेM., R., T. १२ इत्यधिकृत्य M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy